________________
आगम
भाग-1 "आचार' - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [७], उद्देशक नियुक्ति: [३२६], [वृत्ति-अनुसार सूत्रांक १७४]
(०१)
प्रत
वृत्यक
श्रीआचा-0 कम्पति, थेराणं किंपि कप्पेञ्ज, कारणजाए कुजावि, भाषितवं विभूसापडियाएवि, निम्गमो सो चेव, गवाणं वत्थाणं रयहरणादि-10 भावनारांग पत्र- वदा आलावगा, अविया मतिलाणि विभूसापडिया धरेति, वरं अन्नाणि लभंतो । इति सप्तमं सत्तिक्कगं समाप्तम् ।। चूर्णिः |
संबंधो-केण सो आयारो? केवतितो? भगवता, आचारवस्थितेन वा भावणा भावेयव्वा, इमा वा हतियातुला, भावणात्ति ॥३७३||
| भावयति तमिति भावयति वा अनया भावनया, अज्झासो भाषणत्ति वा एगहुँ, णिक्खेवो चउनिहो, दब्वे गाहा, दवं गंध
गाहा ( ३३०) गंधंगेहिं वत्थे माविअंति, तिला य पुष्फमालादीहि, आदिग्गहणा कविल्लुगादी भाविअंति सीतभावं चणकट्ठः। |काणं, सियवल्ली एगा वालाणं, मियाणं घोडगाण य, आदिग्गहणा आगदीहि भाविति, भावे दुविहा-पसत्था य अपसत्था य, अपसस्था पाणवहमुसावाया (३३१) पाणवहा पढम घिणाति पच्छा णिद्धं ईहेति, वीरल्लसउणं वा, मुमाबाते वाणियगाणं च, अहवा दसणाणचरित्ते गाहा (३३२) जहा य भावेयच्या तासि लक्खणं वोच्छामि सुलक्षणतः आत्मीयदंसणं भावणा, अप्प| सत्था धीयारवच्छल्लगाणं तम्भत्ता ओचिट्ठभायणाणि गिव्हंति, अप्पगं बलं दावेंति, नाणेवि अप्पसत्था-दंभकाराद्धितिं कृत्वा, | नीतिलाघवमासुरैः । नातिसूक्ष्ममुलूकादि, तापिञ्जाकरणायशः ॥१।चरित्तेवि जहा वृक्षमूलिकायां एवमादि, ताहे तवे पंचग्गितावणादी, वेस्गे सते कवलंतस्स कुब्जंमि पुरे लिख्यते, तं पासित्ता वेरम्ग भावेति, एसा अपसत्था, इमा पसत्था दसणे 'तिस्थगराणं' गाहा (३३३) जहा भगवं जोयणणीहारिणा सद्देश धम्म कहेति, सम्वेसि सभासाए परिणमति, जहा 'एकरसमंतरि-|
क्षात०' कस्सऽण्यास्स ?, एवं पचयणे दुवालसंगं गंभीरं, सब्यतो रुई, प्रवचनं वेत्ति प्रावचनः, सव्वो दसपुब्बी चउदपुची-पभू ! IN घडाए धडसहस्स, अनिसाचारादी, इड्डी विउव्वणादी जहा 'इत्थी अप्सी पडागा' एतेसि अप्पसस्थाणं अतिकमणं दूरस्थाणं | ॥३७३॥
[१७४]
दीप
अनुक्रम [५०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-०१] “आचार' जिनदासगणि विहिता चूर्णि: तृतीया चूलिका- "भावना" आरब्धाः
[385]