SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१४१ १५१] दीप अनुक्रम [४७५ ४८५ ] भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [ ५ ], उद्देशक [१२], निर्युक्तिः [ ३१५], [वृत्ति अनुसार सूत्रांक १३२-१४०] श्रीआचा रांग सूत्रचूर्णिः ।।३६२ ।। सव्त्रा सुहा सा सूक्ष्मार्था, जह सुहं मोरंगादिना स्पृष्टस्य, सवस्य न युक्तं भवति, जूरणं खारवणादिना भवति, एवं जीवदयं प्रति सुहुमा, जा य असवामोसा अपाविगा असावज्जा, होलेति हुलं हुलो ऊरणतो, गोलेज्जतिति वली बट्टी, सवलेचि नृपल, कुपक्खे दासचोरपक्खो जेड दासिंगपुत इति वाच्यं इति वा, ते नाणगा पितरः, पितं वते, पसत्थाई आउसो ति वा, स्त्रियामपि कंठ, | देवे वा नभमाकाशं, आकाश देव इत्यर्थः, गज्जितदेव विज्जुता य तदेव प्रतिष्ठो देवः निवृष्टं देवेन, फड्डया वा कंठं असज्झाबुज्झाणं अहिगरणं च अंतलिक्खादि भासेज्ज इति । भासजाते प्रथमोद्देशकः समाप्तः ॥ अप्पितियवजणा वितिए, जहा वा एगइयाई रुवाई, णो एवं बएजा गंडी गंडीति वा, सोलसहा, हत्थछिको हत्थछिन्नाणि वा एवं न वक्तव्यं ?, जहा वासुदेवो तम्मि सुणए, एगमवि गुणं भासति, उपत्ति सरीरं, तेयंसी, बचसा दीप्तिः, सजो जसो किसी, अभिमतं अमिरुवं, रूवाणुरूवा गुणे, पडिरूवं प्रासादं जनयतीति प्रासादनीयं द्रव्यं, दर्शनीयं, जति सो किंचि पुच्छियो उभासियब्बो वा ततो सोचयारं वतव्बो, भदगं पहाणं, उसद्धं उत्कृष्टं, रसालं रसियं, पुल्लेवि अप्पत्तियं असंखर्ड मारिजेअवा, सुभे | सदे एगा इतरे दोसा चकसुद्धीगमाण चंता को च निधितभाषा विस्समभासी न बध्यते येन कर्म्म तं भाषेत इति । भासज्जाताध्ययनं समाप्तं ॥ इदाणिं एषणासमिती, तत्थ पिंडेसणा भणिता, वस्थ, पादेण अहिगारो, इह पढमे गहणं वितिए धारणा, बत्थे उगम उपायणा, ता वस्थे चटकणिकखेवो, नामंठवणाओ गयाओ, दव्यवत्थं तिविई-एगिदिय० विगलिंदियणिष्कष्णं पंचिदियणिष्कण्णं, एगिंदि| यणिष्कण्णं फलिहमादी, त्रिगलिंदियं को सियारादी, पंचेंदियं कंबलेयादि, अदवा उकोसं मज्झिमं जहणं, अहवा अहागडं कय प्रथम चूलिकायाः पंचम अध्ययनं "वस्त्रैषणा", आरब्धं प्रथम चूलिकायाः पंचम अध्ययनं "वस्त्रैषणा", प्रथम-उद्देशक: आरब्धः भाषाजाता० पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम चूलिकायाः चतुर्थ अध्ययनं "भाषाजात", द्वितीय-उद्देशक: आरब्धः [374] ॥३६२॥
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy