________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [३१३-३१४], [[वृत्ति-अनुसार सूत्रांक १३२-१४०]
(०१)
भाषाजाता
प्रत वृत्यक [१३२१४०]
श्रीश्राना
| तत्थ णिलं आगतो, अज्जा एते ण दाएति, एन्थवि आगने, अस्मिन् संखडीए वा, तिपिकालो, अणुपीति विचिति पुवं वुद्धीए ||D रांग सत्र-14 पासित्ता निश्चितभासी सिद्धभासी, सम्यक् संजतो भाषेत, संकितः मण्णेत्ति, ण वा जाणामि, एगवयर्ण वृक्षः इत्थी वदनं कन्या ||
चूणिः वीणा लता, पुमवयणं राया गिरी सिहरी, णपुंसगरयणं वर्ण अछि कंसं, अज्झत्थं आयरियसन्नागारं नाउं सन्नाभूमी गंतुकामो ||३६१||
| अणुण्णवति, उवणीतवयणं पढाहि, ता भणति-तुम्भ पसाएणं, अवणीतं तुम सोचि भणिते भणति-नाई सोनि, उवगीत अव
गीतक्यणं अहो रूपवती स्त्री किंतु कुशीला, अवणीतउवणीतायणं विरूवरूवो फोकणासो कालो, किंतु इस्सरो, ण य भिक्खा| यारसीलो, तीतादि अतीतत्वात् , करोति करिस्सति, पञ्चक्खं एस, देवदत्तः सो, एगवयणं वतिस्सामीति, तदेव वदिज्जा, इस्थि || पुरिसणेवस्थितं ण वदेज एसो पुरिसो गच्छति एषोऽप्येवं, एवमतिनिस्संदिद्धं अन्नहा वा, एवं णिस्संदिद्धं नाणकज्जेसु ण वत्तब्वं, | चत्तारि भासाजाता वक्तव्या, केन तानि उक्तानि ?, जे य अतीता अम्हंता, अचिनाई णिज्जीवाई, वण्णादिगुणजुत्ताणि चयोवचयाई, अनित्यो वैशेषिकः, वैदिको नित्यः शब्दः, यथा वायुर्वायनादिभिरभिजिज्जते, एवं शब्दः, ण च एवमरहतानां, यथा पटः चीयते अवचीयते च एवं विप्परिणामसभावाणि, ते चेव णं सुम्भिसद्द। पोग्गला०, पुचि न भासा भासिज्जमाणी भामा भासा| समयति वीतिकंता वा णं अभासा, दृष्टान्तो पटा, पूर्व पांशुकाले न घटः, मुद्राभिघाताच अघटो भविष्यतीति जो नासेज्जा,
जहा काणं काणमिति मोसा, चोरं चोरमिति, सच्चामोसा दासचोरस्त, स तु दासः न चोरः, सहऽवजेण सावजा, सकिरिया कम्म जेण भवति, ककसा किसं करोति, कटुकी जहा मिरिएहिं वावडवडादियुत्तो समाणो, णिठ्ठरा जकारसगारेहि, फरुसा हवज्जिता, अण्हयकरी आश्रयकरी, छेदकरी प्रीतिच्छेदं करेति, भेदं स्वजनस्य भूतस्य वार्थस्य परियभूतो, अमिकंख जंमं सोक्खं वान भाषते,
दीप अनुक्रम [४६६४७४]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: चतुर्थ-अध्ययनं "भाषाजात", प्रथम-उद्देशक: आरब्ध:
[373]