________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [३], उद्देशक [३], नियुक्ति: [३१२...], [वृत्ति-अनुसार सूत्रांक १२७-१३१]
(०१)
प्रत वृत्यक [१२७१३१]
13 एवमादीणि आभिरामणा(एसणा)णि जहा गिरिणगरे, णो परिगिझिय २ णिज्झाए, णमरणगखरिया ज्झा व लोलया, पप-m रांग मूत्र- यावहिता पलिमथु, कच्छाणि जहा नदीकच्छा, दवियं सुवण्णारावणो, वीयं वा चलियं वा, णदिकोप्परो, म भूमीघरं, गहणं गंभीर चूणिः
जस्थ चकमंतस्स कंटगसाहातो य लब्भंति, वणं एगरुक्खजाइयं वा, वणदुग्गं नाणाजातीहिं रुकवेहि, पचतो पश्चयाणि वा, ॥३५९॥
मागहभासाग एगवणेण णपुंपगवत्तव्ययाणं, पथ्यइएवि पधइयपि, प्रासादकप्रासादकाई, पायदुग्गाई बहू पब्धता, अगडतलागदहा अणेगहा संहिता, णदीपउरपाणिया, वावी वट्टा मल्लगमूला वा, पुक्खरणी चउरंसा, सरपंतिया पंतियाए ठिा, सरसरपंतिया पाणियस्स इममि भरिते इमावि भरिज्जति परिवाडीए पाणियं गच्छति, केवली व्या जीवाणं उत्तसगं ईपत् विनसणं अणेगष्प-11 गारं वा तस्सति, सरणं मातापितिमूलं गन्छति जं वा जस्स सरणं, जहा निपाणं गवीर्ण गहाणं दिसावसरणं पक्खीणं आगासं सरिसवाणं बिलं, अंतराइयअहिगरणादयो दोसा। से भिक्खू वा २ आयरियमझाएहिं समगं गच्छंतो हत्यादि संघति आधाराइणियाए पगतो, आयरिया पाढिपहिया पुच्छंति, जिगकप्पिओ तुहिको, थेरकप्पिता कहें ति आयरिया, तस्स णो अंतरभासं करेजा, एवं राइणिए दो आलावगा, पडिपाहगोणमादी आइक्वह दूरगतं, दंसह अब्भासत्वं, परिजाणेज्ज कपिज हिज पाडिएहिं ता उदगपत्रयाणि कंदाति ४ पुन्छति छुहाइतो तिसिओ पिविउकामो रंधेउकामो सीयह तो वा अम्गी एवं चेव जह साणिगामो, कोहरे गामह मणुस्सवियाल पुच्चभणिता जिणकप्पियस्म सुत्ता, विहं जाणेजा विहं अडवी अद्धाणं आमोसगाधम्मियजायणा थेराणं तुम्भे चिएहि चेव दिण्णाई, जिणकप्पिओ तसिणीओ चेय, सयं करणिज्जंति रुचति तं करेंति अकोमणादी, रायं संसरतीति रायसंसारियं । णो सुमणे सिया सुकोसियतोवहिस्स इदि । समाप्तं रियाऽध्ययनं तृतीयं ।। -
।।३५९॥
दीप अनुक्रम [४६१४६५]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[371]