SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], नियुक्ति: [२७५-२८४], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२३] (०१) श्रीआचारांग सूत्रचूर्णिः ॥३०४॥ प्रत वृत्यंक [२२६गाथा तं?, जं भगवं अपरिमितबलबीरियपरकमो पन्धइयो स इंदियदर्म कृतवान् , सो भगवं आघवति जो फासुयाहार एवासी, कह , | तस्स हि अट्ठावीसतिबरिसस्स अम्मापियरो कालगयाई, तेसि मरणे सो समत्तपइन्नो भूतो, जणो ण देइ, तेहिं णातखइ(ति)एहिD हारादि | विचचितु-भगवं! खये खारावसेगं मा कुरु, पच्छा भगवं उबउत्तो, जह अहं संपर्य चेव णिक्खमामि तो एत्थ बहवे सोगेण खित-14 | यथादि भविस्संति, पाणा चइस्संति, एवं ओहिनाणेण णचा भणइ-केचिरं अच्छामि भणह, तेहि भण्णति-अम् परं विहिं संव|चरहिं रायदेविसोगा णासिजति, तेण पडिस्सुतं, ताहे भणइ-तता नवरं अच्छामि जति अप्पच्छंदेण भोयणातिकिरिय करेमि, तेहिं सामस्थिय, अतिसयरूबंपि ता से किंचिकालं पेच्छामो, तं तेसिं भगवया वयणं अब्भुवगर्य, सयं च णिक्खमणकालं णचा, | | अवि समहिते दुवे वासे (५२) अच्छइत्ति, अनतरे जम्हा ते तिब्बसोगे संतत्ता मा भ, मच्चुवसं गता भविस्संति, अह तेसिं |तं अवन्थं णचा साधिते दुवे वासे बसतीति, दुवे वरिसे सीनोदगं भावओ परिचतं न पुण पिबीहामि, जहा सीतोदगं तहा सब्बा| हारं सचिनं अमोबा-अपीचा, अपिइत्ता इति बत्तवे जाणावेति अनंपि सचेषणं अभोगा, ण य फासुतेणविण्हातो, हत्थपादसोदणं | | त, फामुएणं आयमणं, सबसचेतणाहारपरिचागे सति दुपरिहरं उदगमितिकार्ड तेण तस्स गहणं, इतरहा हि सो पंचवि सचेतणे ||" | कार्य परिहितवां तिबिहकरणेणवि, परं णिक्खमणमहामिसेगे अफामुएण हाणितो, जहा पाणाइवाय परिहरियवं तहा मुसावायपि | अदत्तादाण मेहुणं परिग्गहं राईभनाणिवि, ण य बंधवेहिदि अतिणेहं तूता, ततो वुवंति एगत्तिगते पिहितचा एगनिगतो। णाम ण मे कोति गाहमवि कस्सइ, पिहिता अचाओ जस्म स भवति पिहिताः, अच्चा पुनमणिता, सरीरं वा, तं पंचेंदियसमुदितो, मो रागदोसोदयं प्रति पिहितो, कायवायमणगुत्तो वा, भावनाओवि अपमत्थाओ पिही नाओ, रामदोसऽणलाला पिहिता, ॥३०४॥ १-२३] दीप अनुक्रम [२६५21 पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [316]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy