________________
आगम
(०१)
प्रत
वृत्यंक
[२२६
गाथा
१-२३]
दीप
अनुक्रम
[ २६५
२८७
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [१], निर्युक्तिः [२७५-२८४], [वृत्ति अनुसार सूत्रांक २२६ / गाथा: १ - २३]
भीआचा रांग सूत्रचूर्णि: ॥२०३॥
साई, दुतितिक्खाणि तितिक्ख सहणं दुक्खं तितिक्खिति दुतितिक्खाई, अतिच मुणी परकममाणे अतिरतिक्रमणादिषु अतीव एत्य अतिअच्चा, अगणेंतो, तेण च मणे सति तेण चिंतेति, गुणी भणितो, धम्मे तद्देव परकममाणो, परीषदा विषयं वा परकममानो, भणिता पडीलोमा । इदाणि अणुलोमा, आघातणहगीताई आघातं अक्खाणगं, अग्घातितंति वा अतिक्खियंति वा एगट्ठा, लोइयं भारहादि, कुप्पावयणियाणि वा आघाइअंति, कहं ?, पवो लासगो मक्खो बुधति, ण णचंते, सं पुण इत्थी पुरिसो चाणचति, गति ( गीत ) मेव तंतीवंसादि आयोजं, जुद्धं विविहं, संजहा-डंडजुद्वाणि मुट्ठिजुद्वाति, डंडेहिं जुद्धं मल्लाणं जुद्धाणि वा रामियाई एयाई पाएण तेण ताई वारेति एव, गढिते विधूत (मिहुकहासु) समयमि (५१) गढितं यदुक्तं भवति-बद्धं विसयंमि, तहा विद्धं अनेहिं वा, से तंति चोएन्तो अच्छति, भगवं च हिंडमाणो आगतो, सो तं आगतं पेच्छेता भणइ-भगवं देवज्जगा ! इमं ता सुणेहि, अनुगं कलं वा पेच्छाहि, तत्थत्रि मोणेणं चैव गच्छति, णातिवत्तति अंजू, अतियश्च मुणी परकममाणो, एवं कहगस्सवि, मिहोक हासमयोति जे केवि इत्थिकदाति कहति, भक्तकहा देवकहा रायकहा, दोनि जगा वह वा, तहिं गच्छति, जातिवत्तति अंजूं, अहवा रीयंतं अच्छंतं वा पुच्छह-तुम्भं किंजाइत्थिया सुंदरी १, किं बंभणी खत्तियाणी व तिस्सी सुदी व १, एवमादी मिडुकहा, समतो गच्छति, णातिवत्तए पोहइरिसे, अरने अदुढे अणुलोमपडिलोमेसु, विसोगे विगतहरिसे, अदक्खिति दद, एयाणि से उरालाणि एयाणित्ति जहा उद्दिट्ठाई, अणुलोमाणि य उवसग्गाई, उदाराणि उरालियाणि यदुक्तं भवति-उकिडलोमाई, पडिलो माई तेण असुभपगारेण, उरालं गच्छतीति अतिकमति, णायपुत्ते असरणाए अमरणं अर्चितणं अणाढायमागंति एगट्ठा, अहवा सरणं गि, णस्स तं सरणं विजतीति असरणगो, ण य सरणंति अतिकंताणि पृथ्वरयाणीति, किं एत्थवि
पराक्रमादि
[315]
॥ ३०३ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :