SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [4], उद्देशक [१], नियुक्ति: [२५३-२७५], [वृत्ति-अनुसार सूत्रांक १९७-२०१] (०१) प्रत वृत्यक [१९७२०१] श्रीआचा- ण अणुष्णातं, एवं पुष्फफलपचादीणिवि गिण्हंति, गोणिमादिधण्णाण य वत्थे वर्धति, बेंदियाणवि अग्निहोत्तकारिते विसीयमाणे, लोक गंग सूत्र-10 तेणं अणुण्णातं, एवं मेहुणं 'जहा गंडं खि(पि)लागं वा विवाहदिवसते वा देति, परिग्गहं विविहं गिण्हंति गामखित्तगिहादीणि, ध्रुवत्वादि ध्रुव चूर्णिः | अहवा मिच्छादिहिस्स एगमवियं पत्थि, मुसावाते उवायाओ विजुजंति वयणं वा, ण केवलं हिंसंति तिविद्दकरणप्रयोगेण, वाया॥२५२॥ ओवि एगे विविहं जुजति णाम विणासितं बुञ्चति, पुम्बुत्तर विरुद्ध भासित्तातो य विणासेंति, विजुजंति णाम विणासंति, केति | भणंति-अस्थि लोगों, णणु अस्थिमेव लोगो, तेण कहं विणासंति ?, भणिजइ-लोग अत्थितं एति अविरोधो, नाणाविहेहिं सच्छन्दविगप्पेहिं विणासेंति, तंजहा--लोगो किर वामतो, केसिंचि णिचं भवति, आदिचे अवडियमेव तं आदिचमंडलं, अबट्ठियमेव तं आदिच्चमंडलं दूरसाओ जे पुव्वं पासंति तेसिं आइचोदयो, मंडलहिटियाणं मज्झण्हे,, जे उ दूरातिकता ण पस्संति | तेसिं अत्थमिओ, तहा य धुवे लोगो, एवमादि विप्पडिवत्तीओ, णस्थि लोए, णत्थि लोएत्ति वेहतूलिया पडिवण्णा, तंजहा| गंधवनगरतुलं माताकारगहेतुपच्चयसामग्गिएहि भावेहि अभावा, एवमादिहेऊहिं पत्थि लोगो पडिवअंति इति, एवं ता वायं विजु अंति, धुवेति संख्या वुचंति, धुवो.लोगे वायति बति, सत्कार्यकारणत्वानेसि, ण किंचि उप्पजति विणस्सति वा, असदकरणा TII उपादानग्रहणात्सर्वसम्भवाभावात् । शक्यस्य शक्यकरणात् कारणभावाच सत्कार्य ।।१।। एगो भणति-जाति भावानां विनाश-IAL हेतुमितिकाउं कसिणं तेलोग खणे खणे विणस्सति उप्पज्जइ य, ते पुण अधुवे लोगे तु वायं विद्युति, अण्णो सादियं सह आदीये सादीयं, इस्सरेण अनतरेण वा सिट्टो, से इति से तु किंचिकालं भवित्ता वलयकाले पुणोण भवति अतो सादीयो, भणति-दिव्वं | वरिससहस्सं सुयति, दिव्यं वरिससहस्सं जागरति, अणादीयो तच्चण्णिया पादं भणति, जहा अणवदग्गोऽयं मिश्वः संसारो, यतिवि दीप अनुक्रम [२१०२१४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [264]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy