________________
आगम
(०१)
प्रत
वृत्यंक
[१९७
२०१]
दीप
अनुक्रम
[२१०
२१४]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [१], निर्युक्ति: [२५३-२७५], [वृत्ति अनुसार सूत्रांक १९७-२०१]
श्री आनारांग सूत्र
चूर्णिः
॥२५१॥
इह पत्रयणे, एगेसिं, ण सम्वेसिं सेहादीगं, आयारगोयरो बिसतोति एगट्ठा, जो पडिसेहे, सु पसंसायां विसतो सुतो, अवा सुणित्ता समनोज्ञादि उवलद्धो, यदुक्तं भवति-हितपट्टचितो, को सुणिसंतो, तहा आणावि सिद्धंतो, ण ताव च उवधारितो भवति, ते य भिक्लायरिया अव्हाणगसेयाजमल पंकपरिताविता तचिष्णियात घट्टम विहारवासी सर्पपि घट्टा मट्ठा, ते दुई बुद्धधम्मावि ताय आहारादिलोमेण तहिं परिणमंति, किमंग पुणे अण्णे ?, अधम्मदिडीए विष्णवेति-नियंठाणं पत्थरावि जीवा, तेण एवं मिच्छतं, ण य जीवपहुने सकति अहिंसाणिष्फति अ, णिरत्थओ य किलेसो अणुवहिज्जति, इह तु सुहेण धम्मो पाविज्जद्द मित्राणं च एवं बुग्गाहिता समाणा तं कुदरिसणं सद्दद्दमाणा जाव रोएमाणा केति तमेव पडिवज्जंति, जेण पडिवज्जति तेवि जिम्मा अवहिता ते एवं आरंभट्टी, आरंभो णाम पयणपथावणादि असंजमो तेण जेर्सि अड्डो एसो आरंभट्ठी, सकादिते य आरंभेणं धम्ममिच्छंति, विहाराशमास मतलागकरण उदेसियभोयणादि, जे हि वदंति णत्थि एत्थ दोसो इति सोनि ते एवंवादी अणुवदति-को वा एत्थ दोस्तो जति गिलाणादिनिमित्तं पिजाती कीरति, निरोगे तु सति बले विणयधम्भाओं अतीति, एवं तिष्टं तिसङ्काणं पावादियसताणं जस्म जं दरिसणं तहा अणुवदृति, जे अहिंसगवादिणो ते भांति को दोसो १, तुज्झवि अहिंसा अम्हवि अहिंसा, तुज्झेवि पञ्चइया, अम्हेवि पव्वश्या, तुझेवि बंभयारी, हणपाणघातमाणा सयं हणंति, एगिंदियते पाणा रंधावे माणा कहावेमाजा मगओ यावि सम| गुजाणमाणा उद्दिसियं मुंजमाणा एवं ताव हिंसं अणुवदंति णवएण भेदेण, मुसावाते बहुयं भाणियव्वंतिकाउं तेण सो पच्छा बुचिहिति, तेणं अदत्तं बुधति, अहवा अदिनं वाऽऽदियंति अणेगविहद रिसणाओ माणं भवति, भणियं च-उजमजुतीणीकेण तं तेसिं उदगं दिष्णं जंणमादिएस सगराहं अवगाहिता व्हायंति पयंति य, अह राणतेणं अणुष्णातं तदावि जेसिं जीवागं सरीराणि तेहिं
॥२५१॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :
[263]