________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७]
(०१)
नदीपादि
प्रत वृत्यक [१८५१८७]
श्रीआचा
IG समाणो पुणो पण्णवेति सो संदीणो, अण्णया असंदीणो, तित्थगरगणधरा पगासेंति असामित्तेण य णिच्चमेव असंदीणो, एवं से रांग सूत्र
आयरियदेसितो एवमवधारणे, स इति सो भिक्खू चिरराओसियं संघणाए समुट्ठितो आसासपगासअसंदीणदीवभूतो अरति । चूर्णिः धारेति तं अहिकिच्चा बुच्चति-एवं से धम्मे आयरियदेशिए, धम्मे दुविहे वट्टमाणे, दसविह नाणाइ, आयरिय पदरिसिते, अहवा । ||२२५॥ AU अत्तपरादेसेणं उभयादेसेणं वा कहेयर, एस धम्मे आयरिए, कयरे ?, अयमेव जतिणो, धम्मे य संजमरती असंदीणा भवति, एवमेव
| धम्मो आयरियदरिसितो, एवं से असंदीणो अभयवट्टि, तहा धम्मे रति करेति, कतरस्थ ?, आयरियदेसिते, एगे अणेगादेसा वुञ्चति || ते अवयमाणा भावसोया, किं अवयमाणा ?, मुसावात सव्वं वा वयणदोस, जाय गिरा सोवा, पटिअइय-ते अणवर्क
खेमाणा, मित्तणादिणियगा सयणकामभोगा वा पुन्चरतपुब्धकीलियाणि वा आजम्मं वा एवमादि, अणतिवादेमाणा कंठयं । .जाव अपरिगिण्हेमाणा, एगग्गहणे चियत्तोवगरणसरीरादिया बा, अहवा-धम्मपीईए संविग्गत्तिकाउं जयमाणा साहुवम्गस्स |
संनिवम्गस्स वा चियचा, जं भणित-सम्मता, मेरा धाविचा मेहावीणो, पावा डीणा पंडिता, एवं तेसिं भगवओ एवमधारणे, | तेसिमिति देसि परयणपदवीदीयभूताणं जगपईवभूयाणं वा भगवंताणं, आणाए उठाणं अणुट्ठाणं वा, तत्थ आणाउट्ठाणे ठिचा इति | बक्सेस, तित्थगरगणहर मुलं तहिं ठिता, अहवा अणुढाणं आयरणं, लोगेवि वत्तारो भांति-अणुट्टिते हिते, पुण तेसिं भगवंताणं | तित्थगरगणहराणं तं आणं अणुढेति–णवि संपाडेति जहा सो उज्जेणओ रायपुत्तो, उजेणीए जियसत्तुस्स रण्णो दो पुत्ता, |जिट्ठो जुपराया कणि?ओ अणुजुग्गराया, थेरागमो, रायपुत्तो णिग्गतो, धम्म सुणेत्ता जुगराया पथ्वदओ, सेहणिप्फेडीयाए| णीतो, कालेणं बहुस्सुओ जाओ, जिणकप्पपरिकम्मं करमाणे पभावेति, सा पंचविहा, पढमा उवस्सयंमि वितिया बहिं जाव पंचमा |
॥२२५॥
दीप अनुक्रम [१९८२००]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[237]