SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [3], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८७] (०१) प्रत वृत्यक [१८५१८७] श्रीआचा तसंजत्तगा अभिण्णपोतसंजनगा वा समाससंति, एवं नदीसासदीपि उत्तरिउकामा समाससित्ता सेसं उत्तरंति, महातलागादिदीवं आवासहीरांग सूत्रDवा, स तु संदीणो असंदीणो य, संदति संदि पोते वा, संदीणो कदायि लायिजति मासियषाणतेण वा संवच्छरियपाणिवाएहिं वा, 10 पादि चूर्णिः असंदीणो तु ण कयाइ गिलाविञ्जति, तंजहा-अ(सु)वण्णभूमी सिंहलदीओ एवमादि, पगासदीवो संघातिमो असंघातिमो || ॥२२४|| वा, तत्थ संघातिमो घोलपट्टितेल्लकारंतगसंजोगा उजोवगे, णामपञ्चया उप्पजंति, असंघातिमो चंदआइचमणी एवमादि, सोवि संदीणो असंदीणो य, तत्थ असंघातिमो णियमा असंदीणो, संघातिमोवि कोइ असंदीणो भवति, कह !, पभृतइंधणो अब्भपडण-10 पाओ उत्तरंति, न विज्झायतेऽपि, केइ पगासे य अस्सासे य इच्छंति, तत्थ पगासयति गिहेसु उन्बरएम दीवा पन्जलिजंति, आसासे । तु वहणे पट्टणेसु उवट्ठाणेमु खलेसु वाणमंतर उपरि चारेति, दीयो पजालियति, तमासासदीय वाणियगा पासिउं ततो जुत्ता वचंति । YA समासंतिया आसण्णं पट्टणंतिकाऊणं, भावदीवे दुविहे आसासदीवो पगासदीयो य, आसासदीवो संमत्तं, तं पावित्ता आसासो मवति, । L/ भो(णि)व्वाणं अवस्सं सिझीहामि, सुकपक्खिो सो भवति उकोसेणं अबट्टपोग्गलपरियट्रेणं सिज्झीहामि, तंपि संदीणमसंदीणं, | खयोवसमयं संदीणं, अहवा पडिवाति संदीणं, अपडिवाई असंदीणं, पगासे दीवो, इदाणि सोयणा-सोयणाणं संघातिम इतरं च, | MO| तत्थ संघातिमो सुत्तणाणदीवो, तंजहा अक्खरसंघातणा पदसंघातणा कालिए जाव अंगसंघातणा, दिट्ठीवादेवि, एवं जाव पाहुडे, पाहुडपाहुडे पाहुडियापाहुडिया वन्थुसंघातणा, असंघातणा केवलनागं, दुविहो संदीणो असंदीणो य, जस्स पडिबाइ यस्स संदीणो, अपडिवाई असंदीणो, अहवा संघातिमो इतरो वा, जस्स अपडिवाते केवलनाणं उप्पञ्जइ तस्स असंदीणो, परिवडति संदीणो, एगीमयं तु भावे आसासदीयो जो धम्मेऽवि बहूर्ण जीवाणं आसासो दीवो ताणं, संदीणो असंदीणो य जो पाउं भुंजेउं पुवुद्वितो || ॥२२४॥ दीप अनुक्रम [१९८ २००] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [236]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy