________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [३], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८५-१८५]
(०१)
श्रीआचारांग सूत्र-
चूर्णिः ॥२१७॥
प्रत
वृत्यक
| फासे पुट्ठो अहियासे, इयं च एवं अहियासिञ्जति-एस मुणी आदाणं, एवमिति जं भणितं वक्खमाणं वा, मुणी तित्थगरो, एसा |Dआदानादि ताव तित्थयराउ आणा आगता, नवि गयाभिओगो नवि बलामिओगो, अहंपि तित्थयराणं आणाए तह उपदिसामि नियगविधुणणं कम्मविधुणर्ण च, इमंपि तस्स आणाए भषामो उबगरणसरीरविहुगणं वत्थविसेसगरुयआए, एसा ते जा भणिता वक्खमाणा या मुणी भगवं, सीस्सामंतणं वा, आणप्पत इति आणा, जं भणितं उबदेसो, अहं वा एतं मुणी ! आदाणं, इमं इति जं भणितं वक्खमाणं वा, मुणी तित्थगरो वा आमंतणं वा, आमंतिजति, आताण-आयाणं नाणादि तेयं, जं भणितं भावविहणणं, कत्थ एतं ?, सया | सुयक्खायधम्मे, सया सव्वकालं, तित्थगरमत्तीए संसारभीरुत्तेण य जहारोवियभारविस्सामवाहिणा मुठ्ठ अक्खातं सवासुयक्खायं,
आणाइ बट्टति, सब्वण्णत्ता वीयरायनाय मया सुअक्खायं, धम्मो पुब्बभणितो, धुणणाधम्मो बा, केरिसो मो?, विधूतकप्पणिजो, IP | सति ता विधुतो कप्पोति का मग्गोत्ति वा आयारोत्ति वा धम्मोत्ति वा एगट्ठा, रागादिकिब्बिसधुणणाकम्मविहंगणा वा विधूय
कप्पो, विधूतं वा जेण कम्म तेण तुल्यो विधूतकप्पो, गगहराओ पण्णवाणिजे भावे मतिकवलिणो अक्खरलद्धीए तुल्ला, णियनं | |णिच्छितं वा झोसइता, अहवा 'जुसी पीतिसेवणयो' णियतं णिच्छियं वा झोसइत्ता जं भणितं णिसेवति, तो फासइत्ति पालइ, | तीसे पुण गच्छवासी गच्छणिग्गतो वा, इमं पुण मुलं गच्छनिग्गयाणं, तंजहा-अचेले परिसिते चिजतीति चेलं, अचेल-IN | मावो जग्गयभावो. पुर्व ता सो संतअचेलभावो परिखुसितो, अचेलत्ते को गुणो जेण ते दुरज्झबसेयपि अझरसिजति ?, तस्स णं भिक्खुस्स णो एवं भवति तस्स अचेलस्स 'परिजुण्यो मे वत्थे सुत्तं जाइस्लामि, सव्यओ जूगों अंतो मज्झे य परिजुष्णं वत्थं, । इमं सीतं उघट्टितं, तं कह करेस्सामि ?, एवमादि णिमम्मस्स अज्झत्रसाणं ण भवति, एवमादि विसोतिया ण भवति, सुत्तं जाइ.
[१८५१८७]
CES
दीप अनुक्रम [१९८२००]
HRAMINECRA
||२१७॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[229]