________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [२], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८१-१८४]
(०१)
उपरतजोषितादि
श्रीआचारांग सूत्र
चूर्णिः ॥२१६॥
प्रत वृत्यक [१८११८४]
2. मयं करेंतित्ति मेरखा, रसा तत्थेव, फरिसाबि छेदभेददाहादि, जहा 'ततो मंससोल्लए विउवित्ता तेण उसिणेण मंसेण सोणितेण || | तव गायाई आयंचामी', जहा संगमएणं भगवतो ते मेरखा उवसग्गा कया, कामदेव एवमादि, पाणा पाणा किलेसंति | पाणा सीहा बम्घा पिसायादि, पुणरवि पाणाओ पाणादि, जं भणितं भैरवा प्राणा, साहुस्स आउप्पाणादि, किलेसंति-परिताति
वा किलेसंति वा उद्दवेंति वा इति किलेसो, ते फासे पुट्टो धीरो त इति ते मेरखा इटाणिट्ठा, फुसंतीति फासा, धीमां धीरो, | समं अणाइले अणुब्बिग्गो वासीचंदणकप्पो, अहिवासिज्जासेत्ति, अहवा सुद्धेसणाए सम्बेसणाए मेहावी परिचए भिक्खायरियाए, | तस्थ वण्णिाइ मिक्खाणिमित्तं सुभि अहवा दुभि जं लभते, तत्थ सुम्भी सुगंध, आधाय अहो गंधो णाम अग्घाइजा, दुब्भि| गंधे वावि ण दोसीणादिणा दोसं गच्छिा , चमारस्त्याए व वोलेंतो णासियं आवरिण तुरियं गचिा , अहवा तत्थ भेरवत्ति | जति णं कोई अडतं तासिजा अकोसिज वा सदा मेरवा स्वावी पडिणीता आयुधउग्गिरणादि, पंजरसंकलाओ वा फिडिता सीह| वग्धवारणादि अमिभविजा, गंधा भणिता, रसावि तत्थेव, फासावि तालणउच्छोलणादि २, एवं पाणा तस्स साहुस्स पाणे किले| संति, ते फासा पुढत्ति तेहिं फासेंहिं पुट्ठा, ते वो फासे फुसित्ता अहियासिञ्जासित्ति बेमि, अहवा सुभि एतं सम्म अणहियासमाणो मेरवेहिं पुट्ठो सम्म अणहियासमाणो पाणा पाणे किलेसंति, रुस्समाणो रागदोसेहिं अप्पाणं संकिलेसति, इह च परलोए य | अणाराहगा भवंति, जतो एवं तेणं ते फासे पुट्ठो सम्म अहियासिज्जा पुरिसुति धुताध्यपने द्वितीय उद्देशः॥ N संबंधो पढमे णियगविधुणणं, वितिए कम्मविधुगणं, तसिए उबगरणसरीराणं धुणणं, ताणि कहं विधुणाति ?, तेसु ममत्तं छिंदति, | णियगविधुणणाओ कम्मविधुण अभितरतरं,ताओ मम अभितरतरं, ततिए विधुणति, एसो अत्थसंबंधो, सुत्तस्स सुण-ते
२१६॥
दीप अनुक्रम [१९४१९७]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: षष्ठं-अध्ययने तृतीय-उद्देशक: 'उपकरण-शरीर विधुनन' आरब्धः,
[228]