________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [२], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८१-१८४]
(०१)
श्रीआचागंग सत्र
चूर्णिः
॥२१५।।
प्रत वृत्यक [१८११८४]
उविच्च धम्म आयरियसमीत्र उवसमस्स वा समीवं, कामादितिसछेदाओ उपसंते, तज्मोसमाणेति 'जुषी प्रीतिसेवणयो' || उपरतजहोद्दिढ झोसमाणे-फासेमाणे, एवं झोसंतस्स के गुणा भवंति ?-आदाणीयं परिणाय आदिजति आयत्ते वा आदाणीयं,
| जोषितादि भणित-संसारबीजं पलियं भणिय, तंजहा-प्रलीयते भवं येन, आदानमेव पलितं, परियाओ णाम सामण्णपरियाओ, नाण-IN दसणपरियाओ, दीहेण वा अप्पेण वा परियाएणं, विगिंचइ विसोहेति अवकिरति छडेति, पिहीकीरमाणं णिजरा, णिजरति वा D|| तवोति वा एगट्ठा, तत्थ बाहिरन् तरतवो अधिकृत्य बुच्चति, तत्व इतरा इतरेहिं तत्थति तत्थ साहुविहारपायोग्गे गामे णगरे |
णिवेसे, इतरा इतर इतरेतर, कम्मो गहितो, ण उद्धयाहि देसीभासतो वा जे अभंतरं बुचति, इतरा इतर जंतवो विणिकटुतरं | जाव दमगकुलं, एवमितरा इतर इतरेतरं भवति, कुच्छिते सलतीति कुशलं, सो य एवं चरति, सकेसणाये सब्वेसणायो सुद्धेसणाए अलेबकडाए, चत्तारि उबरिला, एताओ गच्छणिग्गया, तत्थ पंचंसु अग्गहो अभिग्गहो अण्णतरियाए, सव्वेसणाएत्ति गच्छवासी सब्वाहिंवि गिण्हंति, से मेहावी परिव्वए स इति जो सो आदिआदिसुत्तेहि उपदिट्ठो तंजहा, उद्धप्रमाणो णियते धुणिचा, कम्मधुणणाए उबडितो, मेहाए मेहया धावति, परि समंता सबओ ते गामादीणि, अहवा जावंति सगच्छो नाणिएहितो परिब्बए सुद्धसणा परिब्वयमाणो, समणुण वा लड़ इतरं वा अतो सुमि अहवा दुब्मि, सुरमिगहणा गंधादिहीणं, अहवा सुद्धेसणाए सव्वेसणाए से परिचागो गहितो, सुभि अहवा दुम्भि, गंधकामपरिचागो भणितो, एतं इंदियाहिगारे, अहवा तत्थ भेरवा अहवा तत्थ विहरतस्स भयाणगा भेरखा सदा गहिता अकोसा, तद्यथा-णिम्भवणादि, एवं रूवाणिवि मेरवाई भवति, जहा 'तस्स पिसायस्स अयमेयारूवे वण्णावासे पाणचे, तंजहा-सीसं से मोकिलजसंठाणसंठिती', गंधावि अहिमडादि उब्वेयणया, ॥२१५॥
DO
दीप अनुक्रम [१९४
१९७]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[226]