________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [२], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८१-१८४]
(०१)
प्रत वृत्यक [१८११८४]
अस्थिति ण पडिसेहे ण मे कोइ अस्थि जो इहं जरामरणरोगपरित्ताणाए, किं परलोए, जहा धणे उपजिते अनेऽवि भोत्तबश्रीआचारागमत्र-0 सहाया लम्भंति, ण एवं कम्मउवञ्जियस्स अण्णे चेयंणसहाया लब्भंति, इति एगो अहमंसि जयमाणे इति एवं णचा एको अहं,
चूर्णिः मे ण कोयि, पिहं कम्मं विवागाणं, तेण एव जा परिवदत्त, सयणसाहुमहाओ य, रागदोसवजितो एगल्लविहारी वा, कम्म॥२१३/ विधुणणाधिगारो अणुयत्तइ, अतो लोगमादाय आरम्भ जे एत्थ कुसीलादिदोसा भणिता तत्थ द्विता एस्थ विरए अणगारे
एत्थंति एत्थ कम्मविधुणणे विसयकसायविरागलक्खणे, णस्थि से अगारं अणगारे, सबओ मुंडे रीयंते, दन्नमुंडे सिरसा भावI] मुंडे इंदियमुंडो, तंजहा 'सद्देसु य भद्दयपावएसु एवं कसायमुंडोऽवि कोहस्स उदयनिरोहो विफलीकरणं वा, रीयमाणा अणियतविहा| रेणं, कोयि सो जे अचेले चिणंति तं चिजं, एवं चेल दचे भावे य, दवे तित्वगर असंतचेलो, भावे रागदोसविजओ, सेहावि चेलेहि अचेला संविक्खमाणा ओमोदरियाए संमं विक्खमाणे संविक्खमाणे, दमभाव उमोदरियाए, भावे अप्पकोहे अकोहे वा, से अकोहे व, हते व लूसिते वा अकुद्धो वा, एवं हते च हतो वा अट्ठिमुट्ठितलकोप्परादीहि, लूसितेति उम्मुसितेत्ति, उम्मुएण जो
अंकिओ, अणुवसुतेणं भंगो वा लूसितो चा हत्थे पादे वा, तत्थ अकोसा धुते व भवंति, तंजहा-पलियगंथे, पलियं णाम कम्म, VAIसो य कम्ममुंगितो पच्चइओ, ण तहा, कट्टहारो बा, देसं वा पप्प पिल्लेवगादि णिक्खमंति, सो य केणइ सयक्षेण परीक्षेण वा IN/ असूयाए पगडं वा पगंथति, असूयाए ताव गाविअणिल्लेबगो तणहारगो, पगडं तुम तणहारओ तहाविण लजसि मर्म सह विरुज्झDमाणो, सरीरसुंगिते वा सूपाएवि अहं काणो कुंडो वा पागडं कोडिंग कुञ्जोवा, एवं ओरालाहि भासाहि पर्गचंति. अहवा पगंधक
अदुवेती अञह चेव जगारसगारेहि भिसं कंथमाणो पगंथमाणो, अहवा अदुवेति, एगे एकसि दो वारे, एवं ताव के णिक्वता
दीप अनुक्रम [१९४१९७]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[225]