________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [4], उद्देशक [१], नियुक्ति: [२५०-२५२], [वृत्ति-अनुसार सूत्रांक १७२-१८०]
(०१)
श्रीआचा-18 रोग सूत्र
SHARE
प्रत वृत्यक [१७२१८०]
चुच्चति 'इति वाले पकुवई' इति-एवं, जेण अड्डो रोगायंकेहिं रागदोसेहिं वा तेण दोहि आगलितो बालो मिसं कुबइ, जं वुतं | प्रगल्भादि
| पाणा पाणे किलेसंति जोगत्रिककरणत्रिकेण, पढिाइ य 'इति बाले पगन्भंति' पाणाणं किलेसादि करेंतो पगभं गच्छति, चूर्णिः IN
जं भणितं धारिलु, तंजहा-को जाणइ परलोगे, परलोगरूवस्स ण विभेति, जातो एवं आतुरो रोगपडिगाराय पाणा पाणे किलेसंति | ।।२०६॥
'एए एते रोगा वहुं मचा' जहुदिट्टकम्मेणं 'गंडी अहवा कोढी मलसीसरोगा य आयंका, बहु इति वातादिसमुत्थाणं रोगायं-IAN | काणं अद्वैत्तरसयं, तेसिं उदयेण आतुरो भवति, अहवा खुधतिसासीतउण्हाइएहिं बिसेसेणं णिचं आतुरे सत्ते, वातातिसमुत्था रोगा| सविसयलद्धअवगासा परियावंति, ण य ते उप्पण्णे कोई णियचेउं समन्थो, तेण चुचति 'णालं पासं' णो इति पडिसेहे, अलं णिवारणे, णो तेसिं उत्पन्नाणं सयणो अलं निवारणाय, भणियं च-"सयणस्सवि मज्झगओ०" नाणादिभेदसमं सव्वं कम्म, रागाण उवसमणं तत्थ जइयवं, ण तु वातादिरोगउवसमे कर्ज, परमं णिब्वाणं, तं कखतेणं एवं परस' दट्टण य तहा करेहि, अहवा जं युतं पाणी-पाणा किलेसंतित्ति, भट्टारओ भणइ-मा हु तुम एवं तं दुक्खं निवारणपञ्जतं उस्सेजासि वहकखणेणं-बह-| पत्थणेणं, ण य रोगेसु पडिगारपवित्तस्स कम्मासबस्स अलं भवति, अट्ठविहं कम्म एगपाणिवहे बज्मति तं जहा भणितं एतं पास, अत एव 'अलं तवेतेहिं' अलं निवारणे, अलं च कंखापसत्ताणं, अहवा अलं च तव, संजमे व सब्बदुक्खविमोक्खाय, अहवा | विसया रोगा, एते बहुविसयरोगे सफरिसादि, अहवा बहुचि इट्टाणिढे णचा-जाणिचा, आतुरा अप्पत्ता विप्पयोगे वा समंता । | उवेह, इह परस्थ य ताव परितावए, किंच-एतेहि णालं तस्स, णवि विसरहिं सेविजमाणेहिं अलं भवति, भणियं वा-तणकट्टेण व अग्गी लवणजलो वा णदीसहस्सेसुं । ण तिसा जीवस्स (सक्का, तिप्पे कामभोगेहिं ॥१॥) जतो य विसएहिं तित्ती पत्थि नेण ॥२०६॥
दीप अनुक्रम [१८६१९३]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[218]