________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [५], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १६०-१६५]
(०१)
प्रत वृत्यक [१६०१६५]
पुण सिरसा दुबिहा सिता य असिता, तत्थ सिता बद्धा, जं भणितं गृहस्था, असिया साह, अबद्धा कलत्तातिपासेहि, तेण हरतोव-10 सितारांग सूत्र-1 मेण आयरिएण कहिजंतं सियावि अणुगच्छंति असितात्रि, अणुलोमं गच्छति अणुगच्छंति, एगदा कदा किंचि ण अणुगच्छंति Mall सितादि
एवं सेहतरावि केपि परियच्छति, ते परियच्छया पायपडिया भणंति-अहो सुभासियं पेसलं च भणिय, तत्थ गाद च अणणु-IN गच्छमाणोवि चिंतेति-कि मण्णे आपरिया अणुयत्तीए भकति ?, उदाहु परियच्छतो भणति, सो य पुण कदायि खमओ होज पयणु| कसाओ वा आयडिओ चिरपन्चइओ साहू किं मन्ने अहं भवसिद्धीओ अभवसिद्धी भो ?, संजमभावोनि मे णस्थि जं अहं एतं
फुडवियडकहिजंतं नाणुगच्छामि, तस्स सम्मत्तधिरीकरणथं आयरिओ भणइ-णियमा तुमं भवसिद्धीए, अभवियस्स एवं संकादि | Nण भवति-कि अहं भविओ अभविओ वा ?, किंच-'बारसविहे कसाए खबिए उत्सामिए य जोगेहि' संजमो लब्भति, सो य ते
लद्धो, तहेच दरिसणचरित्रमोहणीये तव खयोवसमं गते जेण सि सम्मत्तचरिचाई पडिवण्णो, जं पुण सम्मऽपि वट्टमाणो कहिज- | | माणं ण पडियुज्झसि तं गाणावरणिज ते कम्म ण सुट्ट खओवसमं गतं, जस्स उदएणं णिउणे पत्थे ण बुज्झसि तत्थ इमं आलंवर्ष-'तमेव सचं निस्संकं जं जिणेहिं पवेदित' (सू. १६३) अहवा सो तेसु अणुगच्छमाणेसु अणणुगच्छमाणो कहण णिबिजे? दरिसणातो ततो वा अधीतयातो, तत्थ इमं आलंबणं-'तमेव सर्व णिस्संक' अत्थिणं भंते ! समणावि णिग्गंथा संकामोहणिजं कम्मं वेदेंता०' आलावो विभासितब्बो, तथा 'वीतरागा हि सर्वजा, मिथ्या न बुवते वचः' (यस्मात् तस्माद चस्तेषां, सत्यं भूतार्थदर्शनम् ॥१॥) एवमादीहि आलंबणेहि ण णिधिजति, सा पुण तस्स वितिगिच्छा पब्वइयस्स भवति पव्ययंतस्स वा तेण बुचति'सटिस्स णं समणुग्णस्स संपवयमाणस्स'(. १६४) सट्टा अस्स अथिनि, समणुण्णो णाम पवारुहो, समावयंतस्स
॥१९॥
दीप अनुक्रम [१७३१७८]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[203]