SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [४], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५६-१५९] (०१) एकचरदोपाः श्रीआचा प्रत वृत्यक [१५६१५९] पञ्चवाया-आयाए पबयणे चरिने य, ततिए सुनेण बत्तो वतेण अवतो, तस्स तिविहा विराहणा, वालोतिकाउं परिभविञ्जति तेण । संग सूत्र NIकुलिंगादीहि, दोहिवि यत्तस्स सेच्छा पडिम वा पडिबजतु अन्भुजततवं धारेउ वा अन्भुञ्ज भरणं वा, सेसस्स णिकारणे ण बट्टति, | चूर्णि: भणियं च-'साहम्मिएहि संबद्धतेहि एगाणियो तु जो विहरे। आयकपउरताए छकायवहो तु भइयनो ॥१॥ एसो अत्थतो ॥१८॥ || संबंधो, मुत्तस्स सुनेणं-'तिण्णे मुने विवाहितो तहा णदि तरमाणो समत्यो अपगं तारेउं अपि तस्य कट्ठण वा घेत्तुं तारेति, एवं तित्थगरा सयं तरंता अबंपि तारेति, अहवा गोजूधे उत्तरमाणे तस्स अंतरंतरेसु जेविण लग्गति तेवि मंदवेगीकतेण उत्तरंति, एवं साहसमुदाएवि केयि पुरिसा सारणवीयीहिं चोतिया, सो एवं तरमामो तिष्णो मुगमाणो मुको सब्बगंथविरतो इहवि अ संव| णिजति, जेण चुञ्चति 'गामाणुगाम दुइजमाणस्स' जतो चलति सो गामो, तेण परं जो अण्यो गामो सो अणुगामो, अहवा गच्छतो जो अणुलोमो सो अणुगामो, जं भणितं-अणुपहे अन्नहगं वा पडुच गामाणुगामि, हेमंतगिहासु दोसु रिजति, जति दोहिं। वा पादेहि रिजति दृइज्जति दूइज, दुटुं जातं दुजातं सारपदणिस्सारजातातो दुजातं, जहा एगो साहू कारणिओ, पउत्थभोइयघरे | अणुण्णचित्तु भोयणायोडितो, ताओ चत्वारि जीओ सामत्थेतुं एकमिकं जाम उबसग्गति, सो पिच्छति, एया अण्णोण्याए साहेंति, | विसयवियक्खणोति च साहेति, कत्तिया एवं अहियासेस्संतित्ति, एवमादि दुजातं, आहारे गतीये य' आहारे एगागी वइयादिसु | 10 ताव अणिवारितेण भुत्तं जाब तस्स छद्दी वा वियिगा या जाता एवमादि आहारे दुप्परकंत, गतीयेवि अण्णेण अपडिचोइजमाणो 0 अप्पादीणि आलोएमाणो गच्छतो आतविराहणं वा संजमविराहणं वा पाविज, आतविराहणाए अहरदत्तो साह दिदुतो, जहा ॥ | सो तए चाणमंतरीए वियरओदगं अतिदुरं उल्लंघमाणो उरुच्छिन्नो ता एवमादि गतिदुप्परकंतं, तं गंतु 'अवियत्तस्स भिक्खुणों १८१॥ दीप अनुक्रम [१६९१७२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [193]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy