________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [३], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १५१-१५५]
(०१)
प्रत वृत्यक [१५११५५]
श्रीआचा-AVI
| सोलसरिसो, वितितो सुतेण अश्वत्तो वएण वत्तो, सो जतिवि साहस्समाल्लो तहावि तस्स ण कप्पति, तस्सेगचारिस्स तिविहा || रूपक्षणाविरांग पत्र- |सिता तत्थेगतरपि परामुसति छ सो बालो, रूवेसु सञ्जमाणो अविरतो कम्मं उवचिणिचा चुते चाले गम्भादि, तेण साहु मणितं रतिप्रभृतिः
चूर्णिः अस्सि येतं पश्चति रूवंसि य, जो एवं स्वछणविरतो 'से हु संविद्धभए मुणी' स इति सो सोईदियहिंसादिविरतो य स्खलु | ॥१७७॥ (हु)विसेसणे स एवेगे ण अण्णे 'व्यथ भयचलणयोः' जेण अट्ठविहकम्मगंठिभयं जम्ममरणभयं वा सम्म विद्धं स भवति संविD भए मुणी, वहितंति वा चालियंति वा (खोनियंति वा) एगट्ठा, सत्तविहं वा जेण भयं संविद्धं, अहवा संविद्धपहे, तत्थ संविद्ध
मिति सणात, पधो नाणादि, सो जस्स संविद्धो स भवति संविद्धपहे, जं भणितं-सम्म उवलद्वो, मुणी भणितो, अण्णहा लोगं |उवेहमाणे' अण्णणप्पगारेण अन्नहा, विसयकसायाभिभूतो लोगो हिंसादिसु कम्मेसु पवनति, पासंडिणोवि पयणपयावणउद्देसियसचिचाहारापो वा अनियनो, लोग उविक्खमाणो 'इयं कम्मपरिणाया' इति एवं कम्मर्वधं जाणणापरिणाए परिणाय पञ्चक्वाणपरिणाए तस्स हेऊ पचक्खाय सव्वेहि पगारेहि सबसो सम्बस एव से या हिंसति' सम्वेहिं चेटुपगारेहि कायवायम|णेण वा तिविहंतिविहेण जाव राइमत्त 'संजमति'त्ति सनरसविहेणं संजमेणं 'नो पगम्भति' असं जमकम्मेसु णो गन्भं आयाति, | रहस्सेव अप्पपंचमाणं सक्खीणं लजमाणेणं ण आयरति, ण य जाइमयादीहि माणं करोति, एवं ण कुमति ण लुम्भति, णवा
अपम्मत्तमप्पाणं मनमाणो पगम्भति, तत्थ इमो आलंबणविसेसो, तंजहा-'उवेहमाणो पत्तेयं मायं' जीवाणं जीवाणं जीवा | | नेरदयादि पते तं प्रति पत्तेयं, पत्नेयमिति वीप्सा, जत्थ जं एगस्स मुहं तं अण्णस्स मुह, अहपुनसोक्खाओ जणगसोक्वं भवति, [नतो भण्णति-तस्थेगस्म सारीरं मोक्वं एगम्म माणसं, अहवाममाणाभिहाणेवि सुहस्सामिसंबंधो तो जं अण्णस्स मुदं तं अण्णस ||1||१७७।।
दीप अनुक्रम [१६४१६८]
Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[189]