________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [३], नियुक्ति: २३४], [वृत्ति-अनुसार सूत्रांक १३४-१३६]
(०१)
प्रत वृत्यक [१३४१३६]
श्रीआचा-|| स्साई चिचिहं अणेगप्पगार फंदमाणं विफंदमाणं विसयणिमित्र किसिपसुवाणिजसेवाभारवहणादिपसु, एवं कामभोगतिसितगिदम्- IPA निवृतादि
|यित्न उम्मत्ती वा फासे फंदमाणो, 'जे णिव्युडा पाहिजे इति अणुहिदुस्स णिबुडा णाम विसयकसाए विरागादि मिग-1 चूर्णिः ४ उद्देश:
दसणपाचावगमातो य सीतीभूना, तत्थ पा रागादी य तिनि, मिच्छत्तातियावि तिष्णि, पण गंधा, विसयकसायहिंसातिषा य ॥१४८॥
| आसवा पावं, तेसु णिचुडा, जं भणितं-ण बट्टति, 'अणियाणा' नियाणं बंधणो, दब्बणियाणं कलत्तसपणासणधनादीणि णिग-IVA मडाणि वा, भावणिदाणं रागादि बंधहेऊ, दुविहेणावि णिदाणेण अणिदाणा, ते विविहं आहिता वियाहिता, जेण एवं सम्म पउ
रोण तवसा अणिदाणनं भवति तेण भण्णति 'तम्हा' इति कारणा इति आमंतणे एवं जाणंतो सहहतो य विजं भवति हे विद्वन् 1,0 ण पडिसेहे, जहा 'असंजलंतत्ति संजलिंततो, जं भणितं रुस्सियतो, एवं माणमायलोभेसुवि, ण पडिसंजले, जहा गंतूण कोति
पुणो एति सो वुश्चति पडियागतो, एवं संजलिऊण पुचि पडिसंजलिज, बहिता लोगविसयाणं वट्टमाणो संजमतवणियमसंवरेसु || ठितिमा भविजासिनिवेमि ।। चतुर्थाध्ययनस्य तृतीय उदेशकः ॥
| उद्देसत्याधिगारो णिज्जुनीए वृत्ती, जहा ततिए अणवजतबो, चउत्थे तेण च तवमा आवीलेयचं कर्म 'उसंमि चउत्थे। कम्मं आवीलए सुयतवेणं', सुतग्गहणा सुयमेव गहितं, तवग्गहणा सेसतवभेदोदर्शितो, तत्पुरुषसमासोवा, सुत्तसंबंधो परंपरसुत्तसंबंधो य अणंतरसुतसंबंधो य, 'ण पडिसंजलणे केहि ण पडिसनले जहा असंजतने सरीरसंबंधघडामिन रसायणव्यायामादीहिं संजलितं वा ण एवं तहा पडिसंजले, इहेवि सरीरं आत्रीलए, जिइंदियस्स तु मणो त जाव झीणं, विसेसेणं अन्भुञ्जयमरणे, | अहना पुच्वं मुरण सुतअणुपरोधाइतवेण, अम्मुञ्जयमरणकाले तु संलेखणापुब्बएण तवसा, तदणुपरोधाश्च सुतेण साणेण, परंपर- ॥१४८॥
दीप अनुक्रम [१४७१४९]
१ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: चतुर्थ-अध्ययने चतुर्थ-उद्देशक: 'संक्षेप वचन' आरब्धः,
[160]