________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [३७] / गाथा ||३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो० मलधा
रीया
प्रत सूत्रांक [३७]]
॥३५॥
CASSACRACKSOCT
दीप अनुक्रम [४१]
त्यज्य रसो गुद्यते, तत्र च कश्चिद योगः प्रक्षिप्यते, ततस्तेन यद रज्यते पट्टसूत्र तत् कृमिरागमुच्यते. तच वृत्तिः धौताद्यवस्थासु मनागपि कथश्चिद्रागं न मुञ्चन्ति, 'से तमित्यादि निगमनम् । अथ चतुर्थों भेद उच्यते-से श्रुतनिकिं तमित्यादि, अत्रोत्तरम्-'वालयं पंचविहमित्यादि, वालेभ्यः-ऊरणिकादिलोमभ्यो जातं वालजं, तत् क्षेपः पञ्चविधं प्रज्ञप्त, तद्यथा-ऊर्णाया इदमौर्णिकम् , उष्ट्राणामिदमौष्टिकम्, एते दे अपि प्रतीते, ये मृगेभ्यो इखका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोमिकम्, उन्दुररोमनिष्पन्न कौतवं, ऊर्णादीनां यदुद्धरितं किहिसं तनिष्पन्नं सूत्रमपि किटिसम् , अथवा एतेषामेवोर्णादीनां बिकादिसंयोगतो निष्पन्नं सूत्रं किहिसं, अथवा उक्तशेषाश्वादिलोमनिष्पन्न किसिं 'से तमित्यादि निगमनम् । अथ पञ्चमो भेदो|ऽभिधीयते-से किं तमित्यादि, वल्काजातं वल्कजं, तच सणप्रभृति, कचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवादिदेशप्रसिद्धं, 'से तमित्यादि निगमनम् । उक्तं पश्चविधमण्डजादिसूत्रं, तणने चोक्तं ज्ञशरीरभव्यशरीरब्यतिरिक्तं द्रव्यश्रुतम्, अतस्तदपि निगमयति-से तं जाणगे'त्यादि, एतद्भणने च समर्थितं । नोआगमतो द्रव्यश्रुतमतस्तदपि निगमयति-से तं नोआगमओ इत्यादि, एतत्समर्थने च समर्थितं द्विविधमपि3 द्रव्यश्रुतमतस्तदपि निगमयति-से तं वसुअमित्यादि ॥ ३७॥ अथ भावश्रुतनिरूपणार्थमाहसे किं तंभावसुअं?,२ दुविहं पण्णत्तं, तंजहा-आगमतो अनोआगमतो अ (सू०३८)
॥३५॥ अनोत्तरम्-'भावसुअं दुविहमित्यादि, विवक्षितपरिणामस्य भवनं भावः स चासी श्रुतं चेति भाव-18||
अत्र भावश्रुतस्य भेद-प्रभेदयुक्तं विस्तृतं वर्णनं क्रियते
~81~