________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [३७] / गाथा ||३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
4%
[३७]
भेद उच्यते-से किं तमित्यादि, अत्र निर्वचनम्-'घोडयं फलिहमाह'त्ति बोंडं वमनीफलं तस्माज्जातं बोण्डजं, फलिही चमनी तस्याः फलमपि फलिहं कर्पासाश्रयं कोशकरूपं, तदिहापि कारणे कार्योपचाराहोण्डज सूत्रमुच्यते इति भावः, 'से तमित्यादि निगमनम् । अथ तृतीयभेद उच्यते-से किं तमित्यादि, अनोत्तरम्-'कीडयं पंचविहमित्यादि, कीटाजातं कीटर्ज-सूत्रं तत् पञ्चविधं प्रज्ञप्त, तद्यथा-पट्टेत्ति पट्टसूत्रं मलप्रायम् 'अंशुकं' चीनांशुकं कृमिरागम् , अत्र वृद्धव्याख्या-किल यत्र विषये पट्टसूत्रमुत्पद्यते, तत्रारण्ये वननिकुञ्ज-ग मास्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुञ्जाः क्रियन्ते, तेषां च पुञ्जानां पाश्वेतो निम्ना उन्नताश्च सान्तरा बहवः। & कीलका भूमी निखायन्ते, तत्र बनान्तरेषु संचरन्तः पतङ्गकीटाः समागत्य मांसायामिषोपभोगलुब्धाः कील-3
कान्तरेचितस्ततः परिभ्रमन्तो लालाः प्रमुअन्ति, ताश्च कीलकेषु लग्नाः परिगृह्यन्ते, इत्येतत् पसूत्रमभिधी-1 Bायते, अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम्, इत्थमेव चीनविषये बहिस्तादुत्पन्नं तदेवांशुक, इत्यमेव
चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते, क्षेत्रविशेषाद्धि कीटविशेषस्तविशेषात् तु पदसूत्रादिव्यपदेश
इति भावः। एवं कचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र ४ाच प्रभूताः कृमयः समुत्पयन्ते, तेच वाताभिलाषिणो भाजनच्छिद्रनिर्गत्य आसन्नं पर्यटन्तो यल्लालाजा
लमभिमुश्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच रक्तवर्णकृमिसमुत्थत्वात् खपरिणामत एव रक्तं भवति ।। अन्ये त्वभिद्धति-यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परि
15755-45515
दीप अनुक्रम [४१]
JaElic
~80