________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [२७] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२७]
से किं तं लोगुत्तरिअं भावावस्सयं ?, २ जण्णं इमे समणे वा समणी वा सावओ वा साविआ वा तञ्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पिअकरणे तब्भावणाभाविए अपणत्थ कत्थइ मणं अकरेमाणे उभओकालं आवस्सयं करेंति से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमतो भावावस्सयं, से तं भावा
वस्सयं (सू० २७) अत्र निर्वचनम्-'लोउत्तरियं भावावस्सयं जं णमित्यादि 'जं 'ति णमिति वाक्यालङ्कारे, यदिदं श्रमXणादयस्तचित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यक |मिति सण्टङ्कः, तत्र श्राम्यतीति श्रमणः-साधुः, श्रमणी-साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामान चारीमिति श्रावक-श्रमणोपासकः, श्राविका-श्रमणोपासिका, वाशब्दाः समुचयार्थाः, तस्मिन्नेवाऽऽवश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तचित्ता, तस्मिन्नेव मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्याशुभपरिणामरूपा यस्येति स तल्लेश्या, तथा तदध्यवसितः-इहाध्यवसायोऽध्यवसितं, ततश्च तचित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसाया-तस्मिन्नेवाऽऽवश्यके तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्न विशेषलक्षणमध्यवसानं यस्य
दीप अनुक्रम [२८]
CRACT
~70~