________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [२१] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
| अनुयो
प्रत सूत्रांक [२१]
दीप अनुक्रम [२२]
अनुयो- वासी कश्चिमिभक्तो वणिक पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्ष वह्निना प्रदीपयति, तं चाविवेकितया तन्नमलधा- गरनरपतिलॊकश्च लाघते-अहो! धन्योऽयं वणिग, यो भगवन्तं हुतभुजमिस्थमौदार्यभक्त्यतिशयाद् रत्नै-* रीया स्तर्पयति, अन्यदाच प्रवलपवनपटलप्रेरितस्तत्पदीपितदहनः सराजप्रासादं समस्तमपि तन्नगरं दहति स्म,
| अधिक असी च राज्ञा दण्डितो नगराच निष्कासितः, तदेवं यथा राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरलोकश्च | नाशितस्तथा खमपि अस्याविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि, यदि पुनरेनमेक शिक्षयसि तदा तथाविधनप इव सपरिकरो निरपायतामनुभवसि, तथाहि-अन्येन केनचिद् राज्ञा तथैव |
कुवेन् कश्चिदू वणिगाकर्णितः, ततो नगरदाहापायदर्शिना क्षितीशेन अरण्यं गत्वा किमित्थं न करोषीत्याK दिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च, एवं त्वमपीत्यादि,उपनयो गतार्थी, इत्यादि बहुप्रकारं भणितो भयावसी तत्पशंसातो न निवर्तते तावत्सेन गीतार्थसाधुना शेषसाधवोऽभिहिता:-एष गणाधिपो महा8 निधर्मतास्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति । तदेवं तत् साध्वावश्य
कप्रकारं सर्व लोकोत्सरिकं द्रव्यावश्यकमिति । निगमयबाह-से तमित्यादि, तदेतल्लोकोत्तरिक द्रव्यावश्यकं, एतद्भणने च ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रब्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति-से तमि'त्यादि, एतत्समर्थने च नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति |-'से तं नोआगमतो' इत्यादि, एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो
~65~