________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [१७] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
*
अधिक
प्रत सूत्रांक [१७]
॥२२॥
अनुयोप्यावश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः, निग-II मलधा- मयन्नाह-'सेत्तमित्यादि, तदेतद्भव्यशरीरद्रव्यावश्यकमिति ॥ १७ ॥ उक्तो नोआगमतो द्रव्यावश्यकदिती
अनुयो० रीया यभेदः, तृतीयभेदनिरूपणार्थमाह
से कि तं जाणयसरीरभविअसरीरवतिरित्तं दवावस्सयं ?, २ तिविहं पण्णत्तं, तं
जहा लोइअं कुप्पावयणियं लोउत्तरिअं (सू०१८) RI अथ किं तत ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ?, निर्वचनमाह-जाणगसरीरभवियसरीरबहरित्ते दव्वावस्सए तिविहे' इत्यादि, यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं-भिन्नं द्रव्यावश्यकमुच्यते, तच त्रिविधं प्रज्ञप्त, तद्यथा-लौकिकं कुमावचनिकं लोकोत्तरिकं च ॥१८॥ तत्र प्रथमभेदं जिज्ञासुराह
से किं तं लोइयं दव्वावस्सयं ?, २ जे इमे राईसरतलवरमांडबिअकोडंबिअइब्भसेद्विसेणावइसत्थवाहप्पभितिओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्छुप्पल
C ॥२२॥ कमलकोमल्लुम्मिलिअंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागस
SHRESTHA
दीप अनुक्रम [१८]
~55~