________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ................ मूलं [१५६] / गाथा ||१३६-१४१|| .......
२
प्रत
-
सूत्रांक
[१५६]
गाथा: ||१-६||
यिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात्, देशविरतिसर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थः॥ विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन2| तद्विचार्यते-तत्रासौ क्रियैव सकलपुरुषार्थसिद्धः प्रधान कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेव गाधामाह-नायम्मी'त्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते-इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव-प्रवृत्यादिलक्षणा क्रियैव कर्तव्येति, एवमन्त्र व्याख्याने एवकारर खस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणवाद्गौणमित्यतः सकलस्थापि पुरुषार्थस्य क्रियैव प्रधान कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानयः, शेष पूर्ववद् । अयमपि खपक्षसिद्धये युक्तीरुद्भावपति-ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेपि तीर्थकरगणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तं, 'सुबहंपि सुयमहीयं किं काही चरणविप्पमुक्कस्स? अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥ नाणं सबिसयनिययं न नाणमित्रोण कजनिष्फत्ती । मग्गष्णू दिढतो होई सचिट्ठो अचिट्ठो य ॥२॥ जाणतोऽविय तरि काइयजोगं न जुजह जो उ । सो बुझाइ सोएणं एवं नाणी चरणहीणो ॥३॥ जहा खरो चंदणभारवाही"त्यादि तथा अन्यैरप्युक्तम्-"क्रिपेव फलदा पुंसां, न
सुबहपि धुतमधीतं कि करिष्यति चरणविनमुक्तासन्धस्य यथा प्रदीप्ता दीपशतसहसफोग्यपि ॥१मान खविषयनियर्तनमानमात्रेण कायनिष्पतिः । मार्गको रटान्तो भवति सचेशोऽशष ॥२॥ जाममपि सरीतं काबिकयोचन यनक्ति बस्तु । स उद्यते धोवता एवं ज्ञानी धरणहीनः ॥२॥ यथा खरचन्दनभारवाही
दीप अनुक्रम [३४३-३५०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~548~