________________
आगम
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
......... मूलं [१५६] / गाथा ||१३६-१४१|| .........
(४५)
प्रत
सूत्रांक
अनुयोग मलधारीया
CASSESCASE
[१५६]
॥२६८॥
गाथा: ||१-६||
यति-नन्वैहिकामुष्मिकफलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम् , अन्यथाप्रवृत्ती फलविसंवाददर्श- वृत्तिः नाद, आगमेऽपि च प्रोक्तम्-'पढमं नाणं तओ दए त्यादि 'जं अन्नाणी कम्मं खवेई'त्यादि, तथा अपरमप्यु-४ उपक्रमे क्तम्-"पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खंमि । विणयस्स य पडिवत्ती तिन्निवि नाणे सम- नयाधिक पंति ॥१॥" तथा अन्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनादू ॥१॥” इति, इतच ज्ञानस्यैव प्राधान्यं, यतस्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम्-"गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ। इसो तइयविहारो नाणुनाओ जिणवरेहिं ॥१॥"न यस्मादन्धनान्धः समाकृष्यमाण: सम्यक् पन्धानं प्रतिपद्यत इति भावः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षा प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते | यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नं, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निवन्धनं, प्रयोगश्चात्र-यद् येन विना न भवति तत्तन्निबन्धनमेव, यथा बीजाचविनाभावी तन्निबन्धन एवाङ्कुरो, ज्ञाना-14 विनाभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिकश्रुतसामा
पाषाद्विनिवृत्तिः प्रवर्तना तथा च कुशलपक्षे । विनयस्य च प्रतिपत्तिस्त्रीप्यपि ज्ञानात्समाप्यन्ते ॥ १॥ २ गीतार्थव बिहारो द्वितीयो गीतार्थ मिश्रितो भ-18॥२६॥ समितः । एताभ्यां तृतीयो बिहारो नानुज्ञातो जिनवरैः ॥१॥
दीप अनुक्रम [३४३-३५०]
yebruaryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~547~