________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
......... मूलं [१५६] / गाथा ||१३६-१४१|| ........
प्रत
सूत्रांक
[१५६]]
गाथा: ||१-६||
अनुयो. ननु तेषामपि सङ्क्राहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नय- वृत्तिः मलधा-18|शतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च-"एकेको य सपविहो सत्तनय-151
उपक्रमे रीया दसया हवंति एमेवेत्यादि, सप्तानां च नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नयाः, यत्प्ररूपकमि-IX
नयाधि० दानीमपि द्वादशारं नयचक्रमस्ति, एतत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्घाहिणी पुनरपि द्रव्यपर्या॥२६७॥
यास्तिकी नयी ज्ञानक्रियानयो वा निश्चयव्यवहारौ वा शब्दार्थनयी वेत्यादि, इति साहकनयानामप्यनेकविधवात्सैवानवस्था, अहो अतिनिपुणमुक्तं, किन्तु प्रक्रान्ताध्ययने सामायिक विचार्यते, तब मुक्तिफलं, ततो यदेवास्य मुक्तिप्राप्तिनिवन्धनं रूपं तदेव विचारणीयं, तच ज्ञानक्रियात्मकमेव, ततो ज्ञानक्रियानयाभ्याX| मेवास्य विचारो युक्ततरो नान्यैः, तन्त्र ज्ञाननयो ज्ञानमेव मुक्तिनापकतया प्रतिजानीते, ततस्तन्मताविष्करहोणार्थमाह
णायंमि गिव्हिअव्वे अगिहिअव्वमि चेव अत्थंमि । जइअव्वमेव इइ जो उवएसो सो नओ नाम ॥५॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ॥६॥ से तं नए । अणुओगद्दारा सम्मत्ता (सू०१५६) १ एकैक शतविधः सप्तशतानि नया भवन्ति एवमेष.
RER
दीप अनुक्रम [३४३-३५०]
२६७॥
T
umbraryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~545