________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं [१५६] / गाथा ||१३६-१४१|| ........
प्रत
--5
सूत्रांक
[१५६]
गाथा: ||१-६||
योगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव तेषां तत्रोपन्यासः, यदप्युक्तम् 'न च सूत्रव्यतिरितमध्ययन'मित्यादि, तदप्यसारं, समुदायसमुदायिनो कार्यादिभेदतः कश्चिद्भेदसिद्धेः, तथाहि-प्रत्येकावस्थायामनुपलब्धमप्युद्वहमसामर्थ्यलक्षणं कार्य शिविकावाहकपुरुषसमुदाये उपलभ्यते, एवं च प्रत्येकसमुलादितावस्थयोः कार्यभेदः शिविकावाहनादिषु सामासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि
न भेदकस्तहि सर्व विश्वमेकं स्यात, ततश्च सहोत्पत्त्यादिप्रसङ्गाः, तस्मात्कार्यभेदाद्विरुद्धधर्माध्यासाच समु-10 सादापसमुदायिनोर्मेंदः प्रतिपत्तव्यः, एवं सङ्ख्यासंज्ञादिभ्योऽपि तद्भेदो भावनीपा, तस्मात्कश्चित्कचित्सूत्रवि-13 लाषयः समस्ताध्ययनविषयश्च नयविचारो न तुष्यति, भवत्वेवं तथाऽष्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव वि-16
चायेंते? आहोखिदू कियद्भिरेष?, यदि सर्वरिति पक्षः स न युक्तः, तेषामसहयेयत्वेन तैर्विचारस्य कर्तुमश-12 क्यत्वात्, तथाहि-यावन्तो वचनमार्गास्तावन्त एव नयाः, यथोक्तम्-"जावइया वयणपहा तावइया चेव होति नयवाया । जावइया नयवाया तावड्या चेव परसमया ॥१॥" न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति, प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणां, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणापां न नयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्थावसंख्येयवेऽप्येषां सकलनयसङ्घाहिभिनयैर्विचारो विधीयते,
१ यावन्तो वचनपवासामन्तवैव भवन्ति नववादाः । यावन्तो नयवादावावन्तर परसमयाः ॥ १॥
दीप अनुक्रम [३४३-३५०]
36- 05
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~544~