________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [१६] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
SAKAC
वृत्तिः
प्रत
अनुयो मलधारीया ॥ २१॥
सूत्रांक
अधिक
[१६]
दीप अनुक्रम [१७]]
CLASSACROSSACS
कश्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः?, इति पृष्टे सत्याह-यथाऽयं घृतकुम्भ आसीत्, अयं मधुकुम्भ आसीदित्यादि, एतदुक्तं भवति-यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारस्वपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भः अयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत इति भावः, निगमयन्नाह-से तमित्यादि, तदेतद् ज्ञशरीरद्रव्यावश्यकम् ॥ १६॥ उक्तो नोआगमतो द्रव्यावश्यकप्रथमभेदः, अथ बितीयभेद- निरूपणार्थमाह
से किं तं भविअसरीरदव्वावस्सयं?, २ जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिणोवदिट्टेणं भावेणं आवस्सएत्तिपयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिटुंतो?, अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ,
से तं भविअसरीरदव्वावस्सयं (सू० १७) अथ किंतव्यशरीरद्रव्यावश्यकमिति प्रश्न सत्याह-'भवियसरीरदव्यावस्सयं जे जीवें'इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायाहस्तयोग्य इत्यर्थः, तस्य शरीरं, तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं, भव्यशरीरद्रव्यावश्यकं, किं पुनस्तदित्यत्रोच्यते-यो जीवो योनीजन्मत्वनिष्क्रान्तो
CORSCOOKE
का॥२१॥
~53~