________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं [१५४] / गाथा ||१२५-१३२|| .........
प्रत
सूत्रांक
[१५४]
गाथा: ||--||
अनुयोसन्निहित आत्मा सर्वकालं व्यापारात् क?-संयमे-मूलगुणरूपे नियमे-उत्तरगुणसमूहात्मके तपसि-अनशमलधा- नादौ तस्येत्थंभूतस्य सामायिक भवतीत्येतत्केवलिभाषितमिति श्लोकार्थः ॥ 'जो समो' इत्यादि, यः समः
उपक्रमे रीया सर्वत्र मैत्रीभावाचल्या 'सर्वभूतेषु सर्वजीवेषु बसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलि- नामनि०
साभाषितं, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलवाद्धर्मस्य । ॥२५६॥
तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यते इति भावं | दर्शयन्नाह-जह मम' गाहा, व्याख्या-यथा 'मम' स्वात्मनि हननादिजनितं दुःखं न प्रियं एवमेव सर्वजीवानां तन्नाभीष्टमिति 'ज्ञात्वा' चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयं, नाप्यन्यैर्घातयति, चशब्दात्
प्रतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण सममणतित्ति-सर्वजीवेषु तुल्यं वर्तते यतस्तेनासी समण इति गालाथार्थः॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः पर्यायो दर्शितः, एवं समं मनोऽस्येति समना |
इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह–णस्थि य से गाहा, व्याख्या-नास्ति च 'सें तस्य कश्चिद् द्वेष्यः
प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद् , अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना इत्येषोऽ-12 ट्रन्योऽपि पर्याय इति गाथार्थः॥ तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपणार्थमाह-उरग'गाहा, स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भवतीत्याह-उरग:
म ॥२५६॥ सर्पस्तत्समः परकूताश्रयनिवासादिति, एवं समशब्दोऽपि सर्वत्र योज्यते, तधा गिरिसमा परीषहोपसर्ग-18
दीप अनुक्रम [३२५-३३६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~523~