________________
आगम
(४५)
प्रत
सूत्रांक
[१५४ ]
गाथा:
II--II
दीप
अनुक्रम [ ३२५
-३३६]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१५४] / गाथा || १२५-१३२||
व्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, इइ केवलिभासिअं ॥ २ ॥ जह मम ण पिअं दुक्खं जाणिअ एमेव सव्वजीवाणं । न हणइ न हणावेइ अ सममणइ तेण सो समणो ॥ ३ ॥ णत्थि य से कोइ वेसो पिओ अ सव्वेसु चैव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥ ४ ॥ उरंगगिरिजलणसागरनहतलतरुंगसमो अ जो होइ । भमरमियधरणिजलरुहरविपवणसमो अ सो समणो ॥ ५ ॥ तो समणो जइ सुमणो भावेण य जइ ण होइ पावमणो । सयणे अ जणे अ समो समो अमाणावमाणे ॥ ६ ॥ से तं नोआगमो भावसामाइए, से तं भावसामाइए, से तं सामाइए, से तं नामनिष्फण्णे ।
इहाध्ययनाक्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम्, अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नामस्थापनाद्रव्य भावभेदाचतुर्विधो निक्षेपः, अत एवाह-'से समा सओ चउब्बिहे' इत्यादि, सूत्रसिद्धमेव, यावत् 'जस्स सामाणिओ अप्पा' इत्यादि, यस्य-सत्त्वस्य सामानिक:
For ane & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
~ 522~