________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........ मूलं [१५०] / गाथा ||११९-१२२|| ..........
44
प्रत
सूत्रांक
अनुयो मलधा
[१५०]
रीया
॥२३९॥
गाथा: ||--||
संखेजय'मित्यादि, अनन्तरोक्ताद्धि युक्तासङ्ख्येयकादेकस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासङ्ख्येयकं निष्प-15 वृत्तिः यते इति प्रतीयते एवेति । उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्ख्येयकम् , अथ ताबद्भेदभिन्नस्यैव यु- उपक्रम कासख्येयकस्य निरूपणार्थमाह-जहण्णयं जुत्तासंखेज्जयं कित्तिय मित्यादि, अनोत्तरं 'जहणयं परित्तासं-प्रमाणद्वार खेजय मित्यादि, व्याख्या पूर्ववदेव, नवरम्-'अन्नमन्नब्भासो पडिपुन्नो'त्ति अन्योऽन्याभ्यस्तः स परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः, (ग्रं० ५०००) 'अहवा उक्कोसए परित्तासंखेजए इत्यादि, भावितार्थमेव, आवलिया तत्तिया चेव'त्ति यावन्ति जघन्ययुक्तासङ्ख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, ततः सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्ख्येयकतुल्यसमयराशिमानासा द्रष्टब्या। तेण पर'मित्यादि ततो जघन्ययुक्तासङ्ख्येयकात् परतः एकोत्तरया वृत्या असङ्ख्येघान्यजघन्योत्कृष्टानि युक्तासस्येयस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्ख्येयकं न प्रामोति । अत्र शिष्यः पृ|च्छति-'उक्कोसर्य जुत्तासंखेजय मित्यादि, अत्र प्रतिवचनम्-'जहण्णएणमित्यादि, जघन्येन युक्तासङ्ख्येहै यकेनाबलिकासमपराशिर्गुण्यते, किमुक्तं भवति?-अन्योऽन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशि-10
स्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिभवति स एव एकेन रूपेणोनः उत्कृष्टं युक्तासख्येयकं भवति, यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्येयासख्येयकं जायते, अत एवाह-अ-18|२३९॥ हवा जहण्णय असंखिजासंखिजयं रूबूण'मित्यादि,गतार्थम् । उक्तं युक्तासङ्ख्येयकं विविधम् , इदानीमसख्ये--
दीप अनुक्रम
45465
[३११
-३१७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~489~