________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
..... मूलं [१५०] / गाथा ||११९-१२२|| ......
प्रत
सूत्रांक
[१५०]
गाथा: ||--||
असङ्ख्येयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं स-11 येयकमानीतं, तस्मिंश्च यदेकं रूपं पूर्वमधिकं दर्शितं तद् यदा तत्रैव राशी प्रक्षिप्यते तदा जघन्यं परी-2 तासङ्ख्येयकं भवति । तेण पर मित्यादि सूत्र, ततः परं परीतासख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्टं परीतासङ्ख्येयकं न प्रामोति, शिष्यः पृच्छति-कियत्पुनरुत्कृष्टं परीतासन्ख्येयकं भ-2
वति?, अनोत्तरं-जहएणयं परीत्तासंखेज्जय'इत्यादि, जघन्यं परीतासङ्ख्येयकं यावत्प्रमाणं भवतीति शेषः,४ लतावत्यमाणानां जघन्यपरीतासङ्ख्येयकमात्राणां-जघन्यपरीतासङ्ख्येयकगतरूपसङ्ख्यानामित्यर्थः, राशी
नामन्योऽन्यमभ्यासः-परस्परं गुणनास्वरूप एकेन रूपेणोनमुत्कृष्टं परीतासडूख्येयकं भवति, इदमत्र हृदयं-12
प्रत्येकं जघन्यपरीतासन्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुना व्यवस्थाप्यन्ते, तेच परस्परगुजाणितर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासन्ख्येयकं मन्तव्यम् । अत्र सुखप्रतिपश्यर्थमुदाह-16
रणं दर्यते जघन्यपरीतासङ्ख्येयके किलासत्कल्पनया पश्च रूपाणि संप्रधार्यन्ते, ततः पञ्चैव वाराः पञ्च पञ्च व्यपस्थाप्यन्ते, तथाहि-५५५५५, अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पश्चविशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प| कल्पनया एतावन्मानः सद्भावतस्त्वसख्येषरूपों राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयक संपद्यते, सायदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासस्येयकं जायते, अत एषाह-'अहवा जहषणयं जुत्ता
दीप अनुक्रम [३११-३१७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~488~