________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [१४] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
प्रत सूत्रांक
[१४]
दीप अनुक्रम
अनुयोन सन्त्यमी, निःसामान्यत्वात् , खरविषाणवत्, अथापरः पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात् , सा-11 मलधा- मान्यस्वरूपबत् , तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेयानि कानिचिद् द्रव्यावश्यकानि तानि तत्सामा- अनुयो रीया न्याव्यतिरिक्तवादेकमेव संग्रहस्य द्रव्यावश्यकमिति । 'उज्जुसुयस्से त्यादि ऋजु-अतीतानागतपरकीयपरिहा- अधि०
रेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः, अयं हि वर्तमानकालभाव्येव वस्तु अभ्युपगच्छति, ॥१८॥
नातीतं विनष्टखानाप्यनागतमनुत्पन्नवादू, वर्तमानकालभाव्यपि खकीयमेव मन्यते खकार्यसाधकत्वात् स्वधनवत् , परकीयं तु नेच्छति खकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छईत्ति अतीतानागतभेदतः परकीयभेदतश्च 'पृथकत्वं' पार्थक्यं नेच्छत्यसौ, किं तर्हि ?, वर्तमानकालीनं खगतमेव चाभ्युपैति, तचैकमेवेति भावः, 'तिण्हं सहनयाण'मित्यादि, शब्दप्रधाना नयाः शब्दनया:-शब्दसमभिरूद्वैवंभूताः, ते हि शब्दमेव प्रधानमिच्छन्तीति, अर्थ तु गौणं, शब्दवशेनैवार्थप्रतीते, तेषां त्रयाणां शन्दनयानां ज्ञायकोऽध चानुपयुक्त इत्येतदवस्तु, न सम्भवतीत्यर्थः, 'कम्हे ति कस्मादेवमुच्यते इत्याह-'जई'त्यादि, यदि ज्ञायकस्तानुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद्, KIइदमत्र हृदयम्-आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निीतम्, एतच्चामी न प्रति-IA पद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्त, अनुपयुक्तश्चेत् कथं जानाति?, ज्ञानस्योपयोगरूपत्वात्,का
पा
॥१८॥ यदप्यागमकारणत्वादात्मदेहादिकमागमत्वेनोक्तं, तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यव
~47~