________________
आगम
(४५)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम [१५]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१४] / गाथा ||१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ १७ ॥
Ja Ehem
स्सयं दव्वावस्सयाणि वा, से एगे दव्वावस्सए, उज्जुसुअस्स एगो अणुवडतो आगमतो एगं दव्वावस्सयं पुहुत्तं नेच्छइ, तिण्हं सहनयाणं
अणुथु,
कम्हा ?, जइ जाणए अणुवउत्ते न भवति जइ अणुवउत्ते जाणए ण भवति, तम्हा णत्थि आगमओ दव्वावस्सयं । से तं आगमओ दव्वावस्सयं (सू० १४)
इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, 'नत्थि नएहिं विहणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥ १ ॥ इति वचनात्, अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते, ते च मूलभेदानाश्रित्य नैगमादयः सप्त, तदुक्तम्- "नगमसंगयवहार उज्जुसुए चेव होई बोद्धव्वे । सदे य समभिरू एवंभूते य मूलनया ॥ १ ॥ तच नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह - 'नेगमस्सेत्यादि' सामान्यविशेषादिप्रकारेण नैकः अपि तु बहवो गमा-वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारस्य लोपानैगमः, सामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः, तस्य नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकं, दो देवदत्तयज्ञदतावनुपयुक्तौ आगमतो हे द्रव्यावश्यके, त्रयो | देवदतयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किं बहुना ?, एवं यावन्तो देवदत्ताद
१ नास्ति नयविहीनं सूत्रम जिनमसे किचित् आसाद्य तु श्रोतारं नया नयविशारदो ब्रूयात् ॥ १ ॥
२ नैगमः संग्रह व्यवहार जुसूत्रचैव भवति बोद्धव्यः शब्दव समभिरुढ एवम्भूतव मूलनयाः ॥ १ ॥
For P&Praise Cly
~45~
वृत्तिः
अनुयो०
अधि०
॥ १७ ॥
Categ