________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं [१४६-१४७] / गाथा ||११५-११८|| ............... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४६-१४७]]
रीया
गाथा: ||--||
अनुयो भावनीया, सर्ववैधम्र्य तु न कस्यचित्केनापि संभवति, सत्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात् , तैर-14 वृत्ति मलधा-Iप्यसमानत्वेऽसत्यप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह-तथापि तस्य तेनैवीपम्यं क्रियते उपक्रमे
यथा नीचेन नीचसदृशं कृतं गुरुधातादीत्यादि, आह-नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तंप्रमाणद्वार
स्थान वैधयं, सत्यं, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचः, ततः सकलजगद्विल-18 ॥२१८॥ क्षणप्रवृत्तत्वविवक्षया वैधर्म्यमिह भावनीयम्, एवं दासागुदाहरणेष्वपि वाच्यम् । 'से तं सव्ववेहम्मे इत्यादि
निगमनत्रयम् ।
से किं तं आगमे?, २ दुविहे पण्णत्ते, तंजहा-लोइए अलोउत्तरिए अ । से किं तं लोइए?, २ जण्णं इमं अण्णाणिएहिं मिच्छादिट्टीपहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं रामायणं जाव चत्तारि वेआ संगोवंगा, से तं लोइए आगमे। से कि लोउतरिए?.२ जपणं इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपञ्चप्पण्णमणागयजाणएहिं तिलुक्कवहिअमहिअपूइएहिं सव्वण्णूहिं सव्वदरसीहिं पणीअं दुवालसंगं गणिपिडगं, तंजहा-आयारो जाव दिट्रिवाओ । अहवा आगमे तिविहे प
SC
॥
१८॥
दीप अनुक्रम [३००-३०९]
अथ 'आगम' शब्दस्य अर्थ एवं भेदस्य कथनं क्रियते
~447~