________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं [१४६-१४७] / गाथा ||११५-११८|| ............... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४६-१४७]]
योमुचः॥१॥” इति, एवं चन्द्रोदयाजलधेवृद्धिरनुमीयते कुमुदविकाशच, मित्रोदयाजलरुहपयोधी घूकमदमोक्षब, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीवलमनाप्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापर्क साध्यस्य नाकारणं, तत्र कार्यकारणभाव एव केषाश्चिद्विप्रतिपत्ति पश्यस्तमेव तावन्नियतं दर्शयन्नाह-तन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणं, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद, इतरेषां तु पटाभावेऽप्युपल
म्भादू, अब्राह-ननु यदा कश्चिनिपुणः पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि त18न्तनां कारणं भवत्येव, नैवं, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमप-15
कुरुते तदेवं तस्य कारणत्वनोपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराभावेन भवत आरोगितासुखस्य ज्वरः कारण
मिति शक्यते वक्तुं, यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत, नैवं, टूतन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावीभवेयुस्तदा मृदावे घटस्यैव पटस्य सर्वथैवोप*लब्धिर्न स्यात् , तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यन्ते, पटवियोजनकाले त्वे कैकतन्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासी तेषां कारणम्, एवं वीरणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणवेन निश्चितं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । 'से कितं गुणेण मित्यादि, निकषः-कषपट्टगता कषितसुवर्णरेखा तेन सुवर्णमनुमीयते, यथा पञ्च
गाथा:
********
||--||
दीप अनुक्रम
***
-३०९]
Eston
~438~