________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं [१४६-१४७] / गाथा ||११५-११८|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४६-१४७]]
गाथा: ||--||
अनुयो० ॥१॥" किंच-यदि दृष्टान्ते सत्त्वासत्त्वदर्शनाद्धेतुर्गमक इष्यते तदा लोहलेख्यं वजं पार्थिवत्वात् काष्ठादि- वृत्तिः मलधावदिल्यादेरपि गमकत्वं स्याद्, अभ्यधायि च-"दृष्टान्ते सदसत्त्वाभ्यां, हेतुः सम्यग् यदिष्यते । लोहलेख्यं
उपक्रमे रीया भवेद्वजं, पार्थिवत्वाद् दुमादिव ॥१॥" इति । यदि च-पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणं हेतोबैरू
दि प्रमाणद्वारं ॥२१॥
साप्यमभ्युपगम्यापि यथोक्तदोषभयात् साध्येन सहान्यथानुपपन्नत्वमन्वेषणीयं तहिं तदेवैकं लक्षणतया यक्तु-IN
मुचितं, किं रूपत्रयेणेति, आह च-"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? ॥१॥” इत्यादि, अत्र बहु वक्तव्यं तत्तुनोच्यते, अन्धगहनताप्रसङ्गात्, अन्यत्र यतेनोक्तत्वाचेति ।। आह-प्रत्यक्षविषयत्वादेवान्नानुमानप्रवृत्तिरयुक्ता, नैवं, पुरुषपिण्डमात्रप्रत्यक्षतायामपि मत्पुत्रो न वेति सन्देहायुक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन । 'से किं तं सेसमित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते, स गमकत्वेन यस्यास्ति तच्छेषवदनुमानं, तच्च पञ्चविधं, तद्यथा-कार्येणेत्यादि, तत्र कार्येण कारणानुमानं यथा-हयम्-अश्वं हेपितेन अनुमिनुते इत्यध्याहारः, हेषितस्य तत्कार्यत्वात्, तदाकार्य हयोऽब्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण-कार्यद्वारेणोल्पनं शेषवदनुमा-15 नमुच्यत इति भावः, कचित्तु प्रथमतः शङ्खं शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारतः सर्वोदाहरणेषु भावना कार्यो । 'से किं तं कारणेण'मित्यादि, इह कारणेन कार्यमनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चित् ॥२१॥ वृष्ट्यनुमानं करोति, यदाह-"रोलम्बगवलब्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह, नैवंप्रायाः प
दीप अनुक्रम
-३०९]
JEcatarina
~437~