________________
आगम
(४५)
प्रत
सूत्रांक
[ १४५ ]
दीप
अनुक्रम
[२९९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १४५] / गाथा ||११४...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ २०५ ॥
दिया विसेसाहिया तेइंदिया विसेसाहिआ बेइंदिया विसेसाहिया एगिंदिया अनंतगुणा” तदेवमिह सूत्रे द्वीन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वा सच्छरीराणामपि तदिह द्रष्टव्यं प्रत्येकशरीराणां जीवसङ्ख्यायाः शरीरसङ्ख्यायाः तुल्यत्वादित्यलं प्रसङ्गेन, प्रकृतमुच्यते तत्र पञ्चेन्द्रियतिरक्षां बद्धानि वैक्रियशरीराण्यसङ्ख्ये यानि सर्वदेव लभ्यन्ते तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितल्यानि, क्षेत्रतस्तु प्रतरासङ्ख्येय भागवर्त्यसङ्ख्येयश्रेणीनां यः प्रदेशराशिः ततुल्यानि, तासां च श्रेणीनां विष्कम्भ सचिरगुलप्रथमवर्गमूलस्यासङ्ख्येयभागः शेषभावना असुरकुमारवत्कार्या ।
मस्साणं भंते! केवइया ओरालियसरीरा पं० १, गो० ! दुविहा पण्णत्ता, तंजहा- बद्धेल्या य मुक्केल्ल्या य, तस्थ णं जे ते बद्धेल्या ते णं सिअ संखिजा सिअ असंखिजा जहण्णपए संखेज्जा, संखिज्जाओ कोडाकोडीओ एगुणतीसं ठाणाई तिजमलपयस्स उवरिं चउजमलपयस्स हेट्टा, अहव णं छट्टो वग्गो पंचमवग्गपडुप्पण्णो, अहव णं छण्णउइछेअणगदायिरासी, उक्कोसपए असंखिजा, असंखिजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ उक्कोसपए रूवपक्खित्तेहिं मणूस्सेहिं सेटी अवहीरइ कालओ असंखि
For P&Praise City
~421~
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ २०५ ॥