________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१४५] / गाथा ||११४...|| ............................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
1
प्रत
सूत्रांक [१४५]
दीप अनुक्रम [२९९]
555%%%
त्सर्पिण्यवसर्पिणीभिः, केन पुनः क्षेत्रप्रविभागेन कालप्रविभागेन च, एतावता कालेनायमपहियत इत्याहअङ्गुलमतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसख्येयभागरूपः प्रविभाग:-अंशस्तेन, इदमुक्तं भवति-योकैकेन द्वीन्द्रियशरीरेण प्रतरस्यैकैकोऽङ्गुलासख्येयभाग एकैकेनावलिकाऽसख्येयभा|गेन क्रमशोऽपहियते तदाऽसळपेयोत्सर्पिण्यवसर्पिणीभिः सर्वोऽपि प्रतरो निष्ठां याति, एवं प्रतरस्यैकैकस्मिमानङ्गलासख्येयभागे एकैकेनावलिकाऽसङ्येयभागेन प्रत्येक क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यस-ख्ये-13
योत्सर्पिण्यवसर्पिणीभिः सर्व प्रतरं पूरयन्तीत्यपि द्रष्टव्यं, वस्तुत एकार्थत्वादिति, मुक्तीदारिकवैक्रियाहारकाणि पृथ्वीकायिकवद्वाच्यानि, तेजसकार्मणानि तु यथैषामेवौदारिकाणि । श्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्यम् । पशेन्द्रियतिरश्चामपीथमेय, नवरमेतेषु केषाश्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणिx लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह-पंचिंदियतिरिक्खजोणिआणं भंते ! केवइया वेउब्वियसरीरा ?' इत्यादि, इह च सामान्येनासख्येयतामानाव्यभिचारतस्त्रीन्द्रियादीनामतिदेशो मन्तव्यो, न पुनः सर्वथा परस्परं सख्यासाम्यमेतेषां, यत उक्तम्-"एऐसि णं भंते! एगिदिययेइंदियतेइंदिपचरिदियपंचिंदियाणं कयरे कपरेहिंतो अप्पा वा बहुया वा तुल्ला वा बिसेसाहिया चा?, गोयमा! सव्वथोया पंचिंदिया चाउरि
सामान्यातिदेशे विशेषानतिदेव इति भ्यायात् १ एतेषां भदन्त ! एकेन्द्रियद्वीन्द्रियत्रीवियचतुरिन्द्रियपथेनियाणां कतरे कतरेभ्यः अल्या या बहवो वा तल्या या विशेषाधिका या !, गौतम ! सर्वसतोकाः पवेन्द्रियाः चतुरिन्द्रिया विशेषाधिकार त्रीन्द्रिया विशेषाधिका द्वीन्दिया विशेषाधिका एकेन्द्रिया अनन्तगुणाः,
अनु. ३५
~420~