SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४५ ] दीप अनुक्रम [२९९] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [ १४५] / गाथा ||११४ ...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ १९९ ॥ Jan Ehema कल्पनया किल दश सहस्राणि तानि य तैरेव गुणितानि ततोऽसत्कल्पनया दशकोटिसङ्ख्याः, सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गों भवति, तस्यानन्तगुणकल्पनया शततमे भागे एतानि वर्तन्ते, अतः सद्भावतोऽनन्तान्यपि किल दशलक्षसङ्ख्यानि तानि सिद्धानि, किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति ?, उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैर्भिद्यन्ते तानि तान्यसङ्ख्येयकालादूर्ध्वं तं परिणामं परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अतः प्रतिनियतकालावस्थायित्वादुत्कृष्टतोऽपि यथोक्तसङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते नाधिकानीत्यलमतिविस्तरेण । 'केवइया णं कम्मए' इत्यादि, तैजसकार्मणयोः | समानस्वामिकत्वात्सर्वदेव सहचरितत्वाच्च समानैव वक्तव्यतेति । तदेवमोघतः पञ्चापि शरीराण्युक्तानि, सास्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह नेरइयाणं भंते! केवइया ओरालिअसरीरा पं० १, गो० ! दुविहा पण्णत्ता, तंजाबद्धेया य मुक्केल्ल्या य, तत्थ णं जे ते बद्धेछ्या ते णं नत्थि, तत्थ णं जे ते मुकेल्या ते जहा ओहिओ ओरालिअसरीरा तहा भाणिअव्वा, नेरइयाणं भंते! केवइया वेव्विसरीरा पं० ?, गो० ! दुबिहा पण्णत्ता, तंजहा- बद्धेल्या य मुक्केया य, तत्थ णं जे ते बद्धेलगा ते णं असंखिजा असंखिजाहिं उस्सप्पिणीओस For P&Praise Cnly ~409~ वृत्तिः उपक्रमे प्रमाणद्वारं ॥ १९९ ॥
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy