________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१४५] / गाथा ||११४...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१४५]
दीप अनुक्रम [२९९]
तत्कालतो मानमुक्तम् , अब क्षेत्रतस्तदाह-खेत्तओ असंखेजा लोग'त्ति, इवमुक्तं भवति-प्रत्येकमसङ्ख्येयप्रदेशात्मिकायां खकीयखकीयावगाहनायां यद्येकैकं शरीरं व्यवस्थाप्यते तदाऽसख्येया लोकास्तैर्धियन्ते, एकैकस्मिन्नपि नभाप्रदेशे प्रत्येकं तैर्व्यवस्थाप्यमानैरसख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यसङस्येयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाहा सिद्धान्ते निषिद्ध इति नेत्वमुच्यते, असत्कल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽजुष्टे लश्यमाने स एव खीकर्तुं श्रेयानिति, आह-भवत्वेवं, किंवौदारिकशरीरिणां मनुष्यतिरक्षामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासख्येयान्येवोक्तानि?, उच्यते, प्रत्येकशरीरिणस्तावदसण्याता
एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ताः, किन्त तेषां नैकैकजीवस्यै Mकै शरीरं किन्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्येऽपि शरीराण्यसख्येयान्ये
वेति । तत्थ गंजे ते मुकल्लयेत्यादि, भवान्तरसङ्क्रान्ती मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानित्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्थानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदं, ततः
कालेन विशेषयति-प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, तत्समयराशितुल्यानि काभवन्तीत्यर्थः, अथ क्षेत्रतो विशिनष्टि-खेत्तओ अर्णता लोग'त्ति, क्षेत्रत:-क्षेत्रमाश्रिख्यानन्तानां लोकप्रमाण
खण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः, द्रव्यतो नियमयति-'अभवसिद्धिएहि'मित्यादि,
25A4%95E555454
~404~