________________
आगम
(४५)
प्रत
सूत्रांक
[ १४५ ]
दीप
अनुक्रम
[२९९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १४५] / गाथा ||११४...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ १९६ ॥
भवान्तरानुयायि कर्मणो विकारः कर्मैव वा कार्मणम्, अत्र स्वल्पपुद्गलनिष्पन्नत्वाद्वादरपरिणामत्वाच प्रथममौदारिकस्योपन्यासः, ततो बहुबहुतरबहुतमपुद्गलनिर्वृत्तत्वात् सूक्ष्मसूक्ष्मतरसूक्ष्मतमत्वाच क्रमेण शेषशरीराणामिति । तदेवं सामान्येन शरीराणि निरूप्य चतुर्विंशतिदण्डके तानि चिन्तयितुमाह-'नेरइयाणं भंते! कइ सरीरा' इत्यादि पाठसिद्धमेव, यावत् 'केवइया णं भंते! उरालियसरीरा' इत्यादि कियन्ति-कियत्सङ्ग- 4 स्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्तरं - 'गोयमा दुविहेत्यादि, औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवं, बद्धमुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य, | इदं च बद्धमुक्तौदारिकादिप्रमाणं कचिद् द्रव्येण अभव्यादिना वक्ष्यति कचित्तु क्षेत्रेण-श्रेणिप्रतरादिना क चित्तु कालेन समयावलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रध्यान्तर्गतत्वेन विवक्षितत्वात्, तत्र बद्धानामादारिकशरीराणां कालतः क्षेत्रतश्च मानं निरूपयितुमाह-'तत्थ णं जे ते बद्धेल्या' इत्यादि, इह नारकदेवानामौदारिकशरीराणि यद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अतः पारिशेष्यात् तिर्यानुष्यैस्तथाविधकम्मोदगाद् यानि बद्धानि - गृहीतानीत्यर्थः पृच्छासमये तैः सह यानि सम्बद्धानि तिष्ठन्तीतियावत्, तानि सामान्यतः सर्वाण्यसङ्ख्येयानि, न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि- 'असंखेज्जाहि मित्यादि, प्रतिसमयं यद्येकैकं शरीरमपहियते तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपहियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः, तदे
For P&Pase Cinly
~403~
वृत्तिः उपक्रमे प्रमाणद्वार
॥ १९६ ॥