________________
आगम
(४५)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[१४]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१३] / गाथा ||१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
मितं परिजितं नामसमं घोससमं अहीणक्खरं अणञ्चक्खरं अव्वाइद्धक्खरं अक्खलिअं अमिलिअं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोहविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परिअट्टणाए धम्मकहाए नो अणुपेहाए, कम्हा ? 'अणुवओगो दव्व' मितिकट्टु ( सू० १३ )
अथ किं तदागमतो द्रव्यावश्यकमिति, आह- 'आगमतो दब्वावस्सयं जस्स णमित्यादि' 'ण'मिति पूर्ववत्, 'जस्स' त्ति यस्य कस्यचित् 'आवस्सएत्तिपयति आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्रं शिक्षितं स्थितं जितं यावत् वाचमोपगतं भवति, 'से णं तत्थे 'ति स-जन्तुस्तत्रआवश्यकशास्त्रे वाचनाप्रच्छनापरिवर्त्तनाधम्र्म्मकथाभिर्वर्त्तमानोऽप्यावश्यकोपयोगे अवर्त्तमानः 'आगमतः ' आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः । अत्राह- नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं | द्रव्यावश्यकमित्युक्तं भवति एतचायुक्तं यत आगमो ज्ञानं ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते ?, सत्यमेतत् किन्त्वागमस्य कारणमात्मा तदधिष्ठितो देहः शब्दश्वोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः, एतच्च त्रितयमागमकारणत्वात्कारणे कार्योपचारादागम उच्यते, कारणं च विवक्षित भावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः । तत्रादित आरभ्य पठनक्रियया यावदन्तं नीतं तच्छि
For P&P Cy
~40~