________________
आगम
(४५)
प्रत
सूत्रांक
[१३८]
गाथा:
II--II
दीप
अनुक्रम [२७५
-२७९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१३८] / गाथा ||१०४-१०६ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
इत्यादि, एतावत्-शीर्षप्रहेलिकापर्यन्तमेव तावद्गुणितं एतावतामेव शीर्षप्रहेलिकापर्यन्तानां चतुर्णवत्यधिकश तलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति न परत इति भावः, एतावानेव च शीर्षप्रहेलिकाप्रमितराशिपर्यम्तो गणितस्य विषयों, गणितस्य प्रमेयमित्यर्थः, अतः परं सर्वमौपमिकं ॥ १३८ ॥ तदेव निरूपयितुमाह
से किं तं ओमिए १, २ दुविहे पण्णत्ते, तंजहा-पलिओ मे य सागरोवमे य, से किं तं प लिओ मे १, २ तिविहे पण्णत्ते, तंजहा- उद्धारपलिओ मे अद्धापलिओवमे खेत्तपलिओवमे अ, से किं तं उद्धारपलिओवमे?, २ दुविहे पण्णत्ते, तंजहा-सुहुमे अ वावहारिए अ, तत्थ णं जे से सहमे से ठप्पे, तत्थ णं जे से ववहारिए से जहानामए पल्ले सिआ जोयणं आयामविक्खंभेणं जोअणं उङ्कं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पले एगाहिअबेआहिअतेआहिअ जाव उक्कोसेणं सत्तरतरूढाणं संसट्टे संनिचिते भरिए वालग्गकोडीणं ते णं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरेजा नो कुहेजा नो पलिविन्द्धंसिज्जा णो पूइताए हव्वमागच्छेजा, तओ णं समए २ एगमेगं
For P&Praise Cly
~ 370~