________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [१०] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [११]
दीप अनुक्रम [१२]
अनुयोराटको' कपर्दकः, अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनी- वृत्तिः मलधा- यानि, वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि, एतेषु काष्ठकर्मादिषु आवश्यकक्रियां कुर्वन्तः अनुयो. रीया एकादिसाध्वादयः सहावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यक, तत्र काष्ठकर्मादि-II अधिक
प्वाकारवती सद्भावस्थापना, साध्वाधाकारस्य तत्र सद्भावात्, अक्षादिषु वनाकारवती असद्भावस्थापना, ॥ १३ ॥
साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह-सेतमित्यादि तदेतत् स्थापनावश्यकमित्यर्थः॥१०॥ अत्र नामस्थापनयोरभेदं पश्यन्निदमाहनामटवणाणं को पइविसेसो?, णामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा (सू० ११)
नामस्थापनयोः कः प्रतिविशेषो?, न कश्चिदित्यभिप्रायः, तथाहि-आवश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमाने यथा आवश्यकादि नाम क्रियते, तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियते, अतो भावशून्ये द्रव्यमाने क्रियमाणस्वाविशेषान्नानयोः कश्चिद्विशेषा, अनोत्तरमाह-नामं आवकहियमि-| त्यादि' नाम यावस्कथिक-स्खाश्रयगव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराऽप्युपरमते(ति), स्थापना पुनरित्वरा-खल्पकालभाषिनी वा स्याद्यावत्कथिका वा, वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते का-| चित्तु तत्सत्ता यावदवतिष्ठत इतिभावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूदीपकलिङ्गमगधसुराष्ट्रादिकं वा है।
6 ॥१३॥ यावत् खाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादिवा समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्था-|
ROST
CRACCASS
~37~