________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३८] / गाथा ||१०३...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३८]
॥१७८॥
गाथा: ||--||
अनुयो त्वादिति, ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य । वृत्तिः मलधा- विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽवि णं सुहुमतराए समए' इति सामान्येनैवो-IN उपक्रमे रीया Jalक्तवानिति, एकस्मादुपरितनपक्षमच्छेदनकालादसङ्ख्याततमोऽशः समय इति स्थितं, युगपदनन्तसङ्घातविदा-प्रमाणद्वार
रणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिपस्थितानवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहनभ:प्रदेशान् विलयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लपयेत् तदा असख्येयोत्सर्पिणीअवसर्पिणीभिरेवेष्टदेशं प्रामुयाद् 'अंगुलसेढीमित्ते उस्सप्पिणीउ असंखेजा इत्यादिवचनादिति |भावः, न चातीन्द्रियेष्वर्थेपु एकान्तेन युक्तिनिष्ठ व्यं, सर्वज्ञवचनप्रामाण्याद्, उक्तं च-"आगमचोपप-IN कात्तिश्च, सम्पूर्ण विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१॥ आगमश्चाप्तवचनमाप्तं दोष
क्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न यात्विसम्भवात् ॥ २॥ उपपत्तिर्भवेयुक्तिः सद्भावप्रसाधिका । &साऽन्वयव्यतिरेकादिलक्षणा सूरिभिः कृता ॥३॥” इति, निदर्शितं चेहोभयमपीत्यलं विस्तरेण ।
असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिअत्ति वुच्चइ, संखेजाओ आवलियाओ ऊसासो, संखिज्जाओ आवलिआओ नीसासो,-हस्स अणवग१ प्राप्तिभावनयेति संभाव्यते. २ अहलमात्रश्रेणी उत्सर्पियोऽसदस्येयाः,
दीप अनुक्रम [२७५-२७९]
॥१७८॥
ॐ
~367~