________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [१०] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो० मलधारीया
प्रत सूत्रांक [१०]
॥१२॥
से कि त ठवणावस्सयं ?, २ जपणं कट्ठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्प
वृत्तिः
अनुयो कम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो
A अधिक वा अणेगो वा सब्भावठवणा वा असब्भावठवणा वा आवस्सएत्ति ठवणा ठविजइ
से तं ठवणावस्सयं (सू०१०) अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह-'ठवणाचस्सयं जपण'मित्यादि, तत्र स्थाप्यते अमुकोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना-काष्ठकादिगतावश्यकवत्साध्वादिरूपासा चासौ आवश्यकतबतोरभेदोपचारादावश्यकं च स्थापनावश्यक, स्थापनालक्षणं च सामान्यत इदम्-"यत्तु तदर्थवियुक्तं तदभिप्रायेण | यच तत्करणि । लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालंच॥१॥” इति,विनेयानुग्रहार्थमन्त्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचका, सचासावर्थश्च तदर्थो-भावेन्द्रभावावश्यकादिलक्षणस्तेन वियुक्तं-रहितं यबस्तु तदभिप्रायेण भावेन्द्राद्यभिप्रायेण 'क्रियते' स्थाप्यते तत् स्थापनेति सम्बन्धः, किंविशिष्टं यदित्याह'यच्च तत्करणि' तेन भावेन्द्रादिना सह करणिः-सादृश्यं यस्य(तत्) तत्करणि-तत्सदृशमित्यर्थः,चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, असदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्त्वित्याह-लेप्यादिकम्र्मेति' लेप्यपुत्तलिकादीत्यर्थः,स आदिशब्दात् काष्टपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारं, कियन्तं कालं तत् क्रियत इत्याह-अल्पः कालो यस्य
PRATS*%%ARRIOR
दीप
अनुक्रम [११]
~35