________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम
[२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१३४ ] / गाथा ||९५-९८|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनु. २७
अव्वा ॥ १ ॥ होंतिं पुण अहिग्रपुरिसा अट्टसयं अंगुलाण उव्विद्धा । छण्णउ अहम्मपुरिसा चउत्तरं मज्झिमिल्ला उ ॥ २ ॥ हीणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा । ते उत्तमपुरिसाणं अवस्स पेसत्तणमुर्वेति ॥ ३ ॥ एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया विहत्थी दो विहृत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ दंडं धणू जुगे नालिआ अक्ख मुसले दो धणुसहस्साइ गाउअं चत्तारि गाउआई जोअणं ।
इदमपि द्विविधं प्रदेशनिष्पन्नं विभागनिष्पन्नं च तत्र प्रदेशा इह क्षेत्रस्य निर्विभागा भागास्तैर्निष्पन्नं प्रदेशनिष्पन्नं, विभाग:-पूर्वोक्तखरूपस्तेन निष्पन्नं विभागनिष्पन्नं । 'से किं तं परसनिष्कण्णे' तत्रैकप्रदेशावगा| डायस इयेयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम्, एकप्रदेशाद्यवगाढताया एकादिभिः क्षेत्रप्रदेशैर्निष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया, प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपेणैव प्रमीयमानत्वादिति । विभागनिष्पन्नं त्वङ्गुलादि, तदेवाह - 'अंगुल विहत्थि' गाहा, अङ्गुलादिखरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति । तत्राङ्गुलखरूपनिर्द्धारणायाह- 'से किं तं अंगुले' इत्यादि, अङ्गुलं त्रिविधं प्रज्ञसं, तद्यथा
For P&False Cinly
~324~