________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३३] / गाथा ||९३-९४|| ................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३३]
SRC++%
गाथा: ||--||
माणपमाणेणं किं पओअणं?, एएणं पडिमाणपमाणेणं सुवण्णरजतमणिमोत्तिअसंखसिलप्पवालाईणं दव्वाणं पडिमाणप्पमाणनिवित्तिलक्षणं भवइ, से तं पडिमाणे।
से तं विभागनिष्फपणे । से तं दद्वपमाणे (सू० १३३) मीयतेऽनेनेति मानं मेयस्य-सुवर्णादेः प्रतिरूपं-सदृशं मानं प्रतिमान-गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमानं, तत्र गुञ्जा चणोठिया १ सपादा गुञ्जा काकणी २ सत्रिभागकाकण्या विभागोनगुञ्जाद्वयेन वा निवृत्तो निष्पावः ३, यो निष्पावाः कर्ममाषकः ४, द्वादश कमेंमाषका एको मण्डलका ५, षोडश कर्ममा-1 षका एकः सुवर्ण: ६ । अमुमेवार्थ किञ्चित् सूत्रेऽप्याह-पंच गुंजाओं इत्यादि, पश्च गुञ्जा एका कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषका, यदिवा त्रयो निष्पावका एकः कर्ममाषकः, इदमुक्तं भवति-अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु पूर्वोक्तानुसारेण, न
कश्चिदर्थभेद इति । एवं 'चउक्को कम्ममासओ'इत्यादि, चतसृभिः काकिणीभिर्निष्पन्नत्वाच्चतुष्को यः कर्ममादिपक इति खरूपविशेषणमात्रमिदं, ते द्वादश कर्ममाषका एको मण्डलका, एवमष्टचत्वारिंशत्काकिणीभिर्म
ण्डलको भवतीति शेषः, भावार्थः पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णो, भावार्थः स एवं, एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थ, नवरं रजतं-रूप्यं मणयः
दीप अनुक्रम [२५३-२५६]
ASA4%9
4
~322~